________________
पद्मपुराणान्तर्गताध्यायविषयानुक्रमः । राभ्यामुत्थाप्य न त्वयाऽपराद्धमिति कृष्णकृतनि- सकलावतारेषु मुख्यत्ववर्णनम्, कृष्णमत्रमहिमवर्ण षादाचासनम, निषादस्य वेकृण्ठगमनम्, दारुकप्रे
नम्, ... ... ... ... ... ... । पितमंदेशादागतार्जनं प्रति कृष्णकृता रुक्मिण्याद्य- विष्णपजाविधानम, वैष्णवाचारकथनम ... ... टभार्या आनीय मच्छरीरे प्रेषयेत्याज्ञा, कृष्णकृतं शंकराज्ञया वामदेवादुपदेशग्रहणपूर्वकं पार्वतीकृतं विः । मानुपदेहत्यागपूर्वकं स्वलोकगमनम्, अर्जुनमुखा- ____णुपूजनम्, रामनाममाहात्म्यम्, रामचन्द्रस्याष्टो। कृष्णवृत्तान्तश्रवणात्कृष्णस्त्रीणां वसुदेवोग्रसेनादीनां त्तरशतनामस्तोत्रं तत्पठनफलं च ... ... सकलयादवगनां च कृष्णसमीपमागमनम्, वसुदेवो- शिवस्य योनिलिङ्गस्वरूपप्राप्तेः कारणम् , भृगुग्रमेनादीनां वैकुण्ठगमनम्, यादवस्वीकृतमग्निप्रवेश- कृतं विष्णुस्तोत्रम्, विष्णोः सर्वोत्तमन्वकथनम्, नम् , मकलयादवानामर्जुनकृतमौलदेहिकम्, दारु- प्रतप्तशङ्खचक्राडूनप्रशंमा, विष्णपजाप्रशंसा, ऊबकपारिजाततरुमुधर्मादीनां स्वर्गगमनम् , द्वारवल्या पुण्डादिधारणविधिप्रशंसा, भृगोर्लब्धमन्त्रमकलक. उदधौ निमजनम् ,अर्जुनेन सह गच्छन्तीनां कृष्ण- षिकृतविष्णुपूजनम्, एतदाख्यानश्रवणपटनफलम , . पानां दस्युकृतं हरणम्, दस्युप्रतीकाराक्षमत्वं एतत्पुराणस्य सुवर्णकमलेन सह दानेऽश्वमेधफल- ", स्वस्याऽऽलोक्य कृष्णेन सह स्त्रस्यचर्य गतामति प्राप्तिः, वमिष्टान्मन्त्रप्राप्तिपूर्वकविष्णुपृजनादन्ने । ज्ञात्वाऽर्जुनकृतं स्वपुरगमनम्, कृष्णावतारस्य दिलीपस्य हरिपदगमनम्
इत्युत्तरखण्डाध्यायान्तर्गतविषयानुक्रमः समाप्तः।