________________
पहामुनिश्रीव्यासपणीस
[६ उत्तर खण्डेपठितव्यं विशेषेण विष्णोः सायुज्यमामुयात् । विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम् ॥ १० चतुर्विंशतिमूर्तीनां स्थानकानीह संवदे । तेषां च मातापितरावन्तरं च ब्रवीम्यहम् ॥ गोत्रं वेदांश्च तेषां वै कर्माणीह तथैव च । स्त्रियस्तेषां प्रवक्ष्याम यथाविज्ञानदर्शनात् ॥ १० चतुर्विंशत्येकादशीद्वादशीनां प्रभावताम् । गोदावर्याश्च माहा* शङ्खचक्रादिधारणम् ॥ २० ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम् । यमुनायाश्च माहाट गिल्लिकायास्तथा मुने ॥ २१ वेत्रवत्याश्च माहात्म्यं वच्म्यहं ते न संशयः । 'गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत् ।। २२ *एतत्सर्व प्रवक्ष्यामि खण्डे धुत्तरसंज्ञके । अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत् ।। सरस्वत्यांश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत् । पद्मनाभसमुत्पत्तिस्तुलस्याश्चैव धारणम् ॥ २४ गोपीचन्दनमाहात्म्यं पैट्टपजा तथैव च । निरञ्जनस्य माहात्म्यं तथा विज्ञानदर्शनम् ॥ तत्र दीपप्रदानं च धूपदान विशेषतः । कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा ॥ २॥ सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम् । शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम् ॥२॥ यदृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात् । यत्र सिक्थं तथा भुक्तं पारलौकिकदायकम् ॥ ब्राह्मणा यत्र भुञ्जन्ति वेदशास्त्रविशारदाः । अन्येषां चैव लोकानां का कथा चैव सुव्रत ॥२॥ पञ्चविंशत्यत्र नागा नर्तक्यो विविधास्तथा । ब्रह्महत्या बालहत्या गोहत्याना(ऽपि) तथैव च। ताः सर्वा विलयं यान्ति जगन्नाथस्य दर्शनात् । जगन्नाथे युच्चरञ्जन्तुर्महापापैः प्रमुच्यते ॥ ३१ विष्णोः पूजनकं पुष्पैस्तस्य माहात्म्यमुत्तमम् । पर्वतानां वर्णनं च देशानां वर्णनं तथा ॥ गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम् । सिक्थे दत्ते तु यत्पुण्यं सर्व संपवदाम्यहम् ।। कदलीगर्भदानं च वृक्षदानं ततः परम् । अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम् ॥ मत्रदीक्षागमश्चैव गुरोर्लक्षणमेव च । शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः॥ १VN चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत् । पितृक्षयाहे दानं च नीलोत्सर्गविधिस्ततः॥ ॥ ग्रहणं चन्द्रसूर्यस्य तत्र दानं च यद्भवेत् । शालग्रामस्य माहात्म्यं माहात्म्यं माल्यगन्धयोः॥३ . दर्शम्यैकादशीवेधं द्वादशीहरिवासरम् । तेषां चैव तु माहात्म्यं रुद्रनामादिकं च यत् ॥ ३ मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा । सेतुबन्धस्य चाऽऽख्यानं श्रीरामेश्वरजं तथा ॥ ३९ व्यम्बकस्य च माहात्म्यं पञ्चवट्याश्च यत्फलम् । दण्डकारण्यमाहात्म्यं शृणु वाडवसत्तम ४५ दण्डकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम् । गीतायाश्चैव माहात्म्यं तथा भागवतस्य च ॥ ४१ कालिन्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम् । रुक्माङ्गदचरित्रं तु महिमा वैष्णवस्य च ॥ ४२२ वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम । ससागरां च पृथिवीं दत्वा चैव च यत्फलम् ॥ ४0 तत्फलं समवाप्नोति भुक्ते ोके तु वैष्णवे। सात्त्विकाः सत्त्वसंपन्ना राजसाः कामुकाः स्मृताः४१ तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम् । ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः॥४५
* अयं श्लोकः क्वचिनास्ति ।
१. च । श्रिय । २ क. प्रभावजम् । ३ क. स. च. झ. ट. "त्म्यं गलिं । ४ क. ख. च. ज. झ. ह. गल्लिती द्भवं । ५ व. त्यादिमा । ६ क. च. ज. झ. पदपू । ७ क. स. च. ज. झ. "नं तथैव च । का। ८ झ. म. "त्या हवा गोनां त । ९क. ख. च. ज. झ. स्तन्माहात्म्यमपि त्रुवे । । १० झ.म् । सेवनादन यत्पुण्यं तत्सर्वे प्र । ११ "स्य तथा निर्माल्यगन्धनम् । । १२ . शम्का " । १३ ख च. न झ. 'स्य माहात्म्यं श्री'।
marati
-
-