________________
१३५० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेश्रीकृष्ण उवाचशृणु राजेन्द्र वक्ष्यामि आख्यानं पापनाशनम् । यल्लोमशोऽब्रवीत्पृष्टो मांधात्रा चक्रवर्तिना ॥२
मांधातोवाचभगवश्रोतुमिच्छामि लोकानां हितकाम्यया । चैत्रस्य प्रथमे पक्षे किंनाम्न्येकादशी भवेत् ॥ को विधिः किं फलं तस्याः कथयस्व प्रसादतः॥
लोमश उवाचशृणु त्वं राजशार्दूल कामदां सिद्धिदायिनीम् । कयां विचित्रां शुभदां पापघ्नी धर्मदायिनीम् ४ पुरा चैत्ररथे देशे अप्सरोगणसेविते । वसन्तसमये प्राप्ते षट्पदा(दी)कुलनादिते ॥ ५ गन्धर्वकन्या वादित्रै रमन्ति सह किंकरैः । पाकशासनमुख्याश्च क्रीडन्ते त्रिदिवौकसः॥ ६ नापरं सुखदं किंचिद्विना चैत्ररथादनम् । तस्मिन्वने तु मुनयस्तपन्ति बहुलं तपः॥ ७ मेधाविनं नाम ऋषिं तत्रस्थं ब्रह्मचारिणम् । अप्सरास्तं मुनिवरं मोहनायोपचक्रमे ॥ ८ मजुघोषेति विख्याता भयं तस्य वितन्वती । क्रोशमात्र स्थिता तस्य भयादाश्रमसंनिधौ ॥ ९ गायन्ती मधुरं साधु पीडयन्ती विपश्चिकाम् । गायन्ती तामथाऽऽलोक्य पुष्पचन्दनसेविताम् । कामोऽपि विजयाकाङ्क्षी शिवभक्तान्प्रवेशितुम् । तस्याः शरीरे संवासमकरोन्मनसः सुतः ११ कृत्वा ध्रुवं धनुष्कोटि गुणं कृत्वा कटाक्षकम् । मार्गणे नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ॥१२ कुचौ कृत्वा पटकुटौ(टी) विजयायोपचक्रमे । म घोषाऽभवत्तस्य कामस्यैव वरूथिनी ॥ १३ मेधाविनं मुनिं दृष्ट्वा साऽपि कामेन पीडिता । यौवनोद्भिन्नदेहोऽसौ मेधावी राजते तदा ॥१४ सितोपवीतसहितो दृष्टः स्मर इवापरः। मेधावी वसते चासौ च्यवनस्याऽऽश्रमे शुभे ॥ १५ म घोषा स्थिता तत्र दृष्ट्वा सा मुनिपुंगवम् । सुरतस्य वशं प्राप्ता मन्दमन्दमगायत ॥ १६ रणद्वलयसंयुक्तां सिञ्जनपुरमेखलाम् । गायन्तीं तां तथाभूतां विलोक्य मुनिपुंगवः॥ १७ मदनेन ससैन्येन नीतो मोहवशं बलात् । मञ्जुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम् ॥ १८ हावभावकटाक्षैस्तं मोहयामास चाङ्गना । अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम् ॥१९ बलादिव लता वृक्षं वातवेगेन कम्पितम् । सोऽपि रेमे तया सार्ध मेधावी मुनिपुंगवः॥ २० तस्मिन्वने ततो दृष्ट्वा तस्यास्तु देहमुत्तमम् । शिवतत्त्वं तु विस्मृत्य कामतत्त्ववशं गतः ॥ २१ न निशां न दिनं सोऽपि रमञ्जानाति कामुकः। बहुशश्च गतः कालो मुनेराचारलोपतः ॥ २२ मझुघोषा देवलोके गमनायोपचक्रमे । गच्छन्ती तं प्रत्युवाच रमन्तं मुनिसत्तमम् ॥ २३
मझुघोषोवाचआदेशो दीयतां ब्रह्मन्वदेशगमनाय मे ॥
मेधाव्युवाचयावत्मभातसंध्या स्यात्तावत्तिष्ठ ममान्तिके ॥
लोमश उवाचइति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा । पुनर्वै रमयामास तमूर्षि नृपसत्तम ॥ मुनेः शापभयागीता बहुलान्परिवत्सरान् । वर्षाणां पञ्चपञ्चाशनव मासान्दिनत्रयम् ॥ २७
१
रथोद्देशे । २ ह. 'कुलिने वने । ग'। ३ रु. "क्तान्मुनीश्वरान् । त । च. तान्सहस्रशः । त।