________________
४८ अष्टचत्वारिंशोऽध्यायः ] 'पद्मपुराणम् ।
१३४९ ततश्चाऽऽमलकी गच्छेत्सर्वोपस्करसंयुतः । आमलकी ततो गत्वा परिशोध्य समन्ततः ॥ ४८ स्थापयेत्सततं कुम्भमवणं मत्रपूर्वकम् । पञ्चरत्नसमोपेतं दिव्यगन्धादिवासितम् ॥ ४९ छत्रोपानद्वस्त्रयुतं सितचन्दनचर्चितम् । स्रङ्मालालम्बितग्रीवं सर्वधूपविधूपितम् ॥ ५० दीपमालाकुलं कुर्यात्सर्वतः सुमनोहरम् । तस्योपरि न्यसेत्पात्रं दिव्यलाजैः प्रपूरितम् ॥ ५१ पात्रोपरि न्यसेदेवं जामदग्न्यं महाशुभम् । विशोकाय नमः पादौ जानुनी विश्वरूपिणे ॥ ५२ उग्राय च ततोऽप्यूरू कटिं दामोदराय च । उदरं पद्मनाभाय उरः श्रीवत्सधारिणे ॥ ५३ चक्रिणे वामबाहुं च दक्षिणं गदिने नमः । वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखाय वै ॥ ५४ नासां विशोकनिधये वासुदेवाय चाक्षिणी । ललाटं वामनायेति सर्वमङ्गं प्रपूजयेत् ॥ नमः सर्वात्मने शीर्षमिति संसिक्त(पोच्य) पूजयेत् ॥ इति पूजामत्राः। ततो देवाधिदेवाय अयं चैव प्रदापयेत् । फलेन चैव शुभ्रेण भक्तियुक्तेन चेतसा ॥ ५६ [*नमस्ते देवदेवेश जामदग्न्य नमोऽस्तु ते । गृहाणार्ध्यमिमं दत्तमामल्यासहि (लक्या यु) तो हरेः । इत्यय॑मत्रः। ततो जागरणं कुर्याद्भक्तियुक्तेन चेतसा । नृत्यैर्गीतैश्च वादित्रैर्धर्माख्यानवरैरपि ॥ ५८ वैष्णवैश्व तथाऽऽख्यानैः क्षपयेच्छर्वरीमिमाम् । प्रदक्षिणं त(णास्त)तः कुर्यादामल्यां विष्णुनामभिः अष्टाधिकशतं चैव अष्टाविंशतिरे(मे)व च । ततः प्रभातसमये कृत्वा नीराजनं हरेः॥ ६० ब्राह्मणं पूजयित्वा तु सर्व तस्मै निवेदयेत् । जामदग्न्यं घटं तत्र वस्त्रयुग्ममुपानहीं ॥ ६१ जामदग्न्यस्वरूपेण प्रीयतां मम केशव । ततश्चाऽऽमेलकी स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम् ॥ ६२ स्नानं कृत्वा विधानेन ब्राह्मणान्भोजयेत्ततः । ततश्च स्वयमश्नीयात्कुटुम्बेन समावृतः॥ ६३ एवं कृतेन यत्पुण्यं तत्सर्व कथयामि ते । सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥ सवेयज्ञाधिकं चैव लभते नात्र संशयः । एतद्वः सर्वमाख्यातं व्रतानामुत्तमं व्रतम् ॥ ६५
वसिष्ठ उवाचएतावदुक्त्वा देवेशस्तत्रैवान्तरधीयत । ते चापि ऋषयः सर्वे चक्रुः सर्वमशेषतः॥ तथा त्वमपि राजेन्द्र कर्तुमर्हसि सत्तम ।
श्रीकृष्ण उवाचव्रतमेतहुराधर्ष सर्वपापप्रमोचनम् ॥ इति श्रीमहापुराणे पान उत्तरखण्ड उमापतिनारदसंवादान्तर्गतनारदयुधिष्ठिरसंवादे फाल्गुनशुक्लामलक्येकाद
शीमाहात्म्यकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ।। आदितः श्लोकानां समष्टयङ्काः-३४३८६
N
अथाष्टचत्वारिंशोऽध्यायः ।
युधिष्ठिर उवाचफाल्गुनस्य सिते पक्षे श्रुता चाऽऽमलकी तथा । चैत्रस्य कृष्णपक्षे तु किंनाम्न्येकादशी भवेत् १
___ * धनश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः । १ फ. °मर्दकी । २ फ. आमर्दकी । ३ झ. "लालयं कुर्या । ४ फ. हिरण्मयम् । ५ फ. "मर्दकी ।