SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १३४८ ___महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेवसिष्ठ उवाचततः श्रुत्वा देवदेवभाषितं ब्रह्मणः सुताः। [+विस्मयोत्फुल्लनयमाः परं विस्मयमागताः] ॥ अनादिनिधनं देवं स्तोतुं तत्र प्रचक्रमुः ॥ २६ ऋषय ऊचुःनमो भूतात्मभूताय आत्मने परमात्मने । अच्युताय नमो नित्यमनन्ताय नमो नमः॥ २७ दामोदराय कवये यज्ञेशाय नमो नमः। [*नमो मायाय(व)ते तुभ्यं विश्वेशाय नमोऽस्तु ते २८ वसिष्ठ उवाचएवं स्तुतस्तु ऋषिभिस्तुतोष भगवान्हरिः। प्रत्युवाच महर्षीस्तानभीष्टं किं ददामि वः ॥ २९ ऋषय ऊचुःयदि तुष्टोऽसि भगवन्नस्माकं हितकाम्यया । व्रतं किंचित्समाख्याहि स्वर्गमोक्षफलप्रदम् ॥ ३० धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारणम् । अल्पायासं बहुफलं व्रतानां व्रतमुत्तमम् ॥ कृतेन येन देवेश विष्णुलोके महीयते ॥ विष्णुरुवाचफाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि । भवेत्सा च महापुण्या महापातकनाशिनी ॥ ३३ विशेषस्तत्र कर्तव्यः शृणुध्वं द्विजसत्तमाः । आमलकी च संप्राप्य जागरं नत्र कारयेत् ॥ ३४ सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेत् । एतदः कथितं विप्रा व्रतानां व्रतमुत्तमम् ॥ ३५ अर्चयित्वाऽच्युतं तस्यां विष्णुलोकान्न मुच्यते ॥ ऋपय ऊचु:व्रतस्यास्य विधिं ब्रूहि परिपूर्ण कथं भवेत् । के मत्राः के नमस्कारा देवताः काः प्रकीर्तिताः ३७ कथं दानं कथं स्नानं कश्च पूजाविधिः स्मृतः। अर्चनस्य च मन्त्रं तु कथयस्व यथातथम् ॥ ३८ विष्णुरुवाचश्रूयतां यो विधिः सम्यग्वतस्यास्य द्विजर्षभाः। एकादश्यां निराहारः स्थित्वा चैव परेऽहनि भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत । इति कृत्वा तु नियमं दन्तधावनपूर्वकम् ॥ ४० नाऽऽलपेत्पतितांचौरांस्तथा पापण्डिनो नरान् । दुर्वृत्तान्भिन्नमर्यादान्गुरुदारमधर्षकान् ॥ ४१ अपराह्ने ततः स्नानं विधिवत्कारयेवुधः । नद्यां तडागे को वा गृहे वा नियतात्मवान् ॥ ४२ मृत्तिकालम्भनं पूर्व ननः म्नानं च कारयेत् । अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते वसुंधरे ॥ [+मृतिके हर मे पापं जन्मकोट्यां समार्जितम् ॥] इति मृत्तिकामत्रः। त्वं मातः सर्वभूतानां जीवनं तत्तु रक्षकम् । स्वेदनोद्भिजजातीनां रसानां पतये नमः॥ ४४ स्नातोऽहं सर्वतीर्थपु हृदप्रस्रवणेषु च । नदीषु देवखातेषु इदं स्नानं तु मे भवेत् ।। इति स्नानमन्त्रः। नामदग्न्यं मुनिं चैव कारयित्वा हिरण्मयम् । [*वित्तानुसारतः शक्त्या कारयेत्प्रतिमां बुधः]॥ मासकस्य सुवर्णस्य तदर्धन वा पनः । गृहमागत्य मंपूज्य पूजाहोमं तु कारयेत् ॥ ४७ ___+ धनुश्चिद्रान्तर्गनः पाठः फ. पुस्तकस्थः । * धनुचिङ्गान्तर्गतः पाठः फ. पुस्तकस्थः । + धनुश्विद्वान्तर्गतः पाठः ख. च. ज झ. अ. पुस्तकस्थः । धनुविद्वान्तर्गत: पाट: फ. पुस्तकस्थः । १ इ. त्मनः पुण्यका । फ. त्मनः पुटिका । २ च. निथिस्तु । ३ फ. मदकी च संपूज्य जा। ४ फ. 'म् । यत्कृत्वा न पुनर्जन्म स्वर्गलोकात्र विच्युतिः । । ५ च. ज. येद्रुवम् । न' । ङ. प्र. पृजायाः।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy