________________
४७ सप्तचत्वारिंशोऽध्यायः ] पद्मपुराणम्।
१३४७ मांधातोवाचओमलकी कदा ह्येषा उत्पन्नौ द्विजसत्तम । एतत्सर्व ममाऽऽचक्ष्व परं कौतूहलं हि मे ॥ ५ कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी । कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेत् ॥ ६
वसिष्ठ उवाचकथयामि महाभाग यथेयमभवक्षितौ । आमलकी महावृक्षः सर्वपापप्रणाशनः ॥ एकावे पुरा जाते नष्टे स्थावरजङ्गमे । नष्टे देवासुरगणे नष्टे चोरगराक्षसे ॥ तत्र देवाधिदेवेशः परमात्मा सनातनः । जगाम ब्रह्म परममात्मनः पदमव्ययम् ॥ ततोऽस्य जंग(गच्छ)तो ब्रह्ममु(राजन्म)खाच्छशिसमप्रभः। ष्ठीवनाद्विन्दुरुत्पन्नः स भूमौ निपपात ई तस्माद्विन्दोः समुत्पन्नः स्वयं धात्रीनगो महान् । शाखाप्रशाखावहुलः फलभारेण नामितः ११ सर्वेषां चैव वृक्षाणामादिरोहः प्रकीर्तितः । [*एतस्मिन्नेव काले तु सिमृक्षुरखिलाः प्रजाः] १२ ब्रह्माणमसृजत्तस्मात्संसृष्टाश्च इमाः प्रजाः । देवदानवगन्धर्वयक्षराक्षसपन्नगान् ॥ असृजद्भगवान्देवो महर्षीश्च तथाऽमलान् । आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया ॥ १४ तां दृष्ट्वा ते महाभाग परं विस्मयमागताः। [+परस्परमवेक्षन्तो वृक्षदर्शनलालसाः ॥ १५ प्लक्षादयो यथापूर्व विदिताः सर्व एव च । न जानीम इमं वृक्षं चिन्तयन्तोऽभिसंस्थिताः॥ १६ एवं चिन्तयतां तेषां वागुवाचाशरीरिणी ॥
आकाशवागुवाचआमलकीनगो ह्येष प्रवरो वैष्णवो मतः । अस्य संस्मरणादेव लभेद्गोदानजं फलम् ॥ १८ स्पर्शनाद्विगुणं पुण्यं त्रिगुणं भक्षणात्तथा । तस्मात्सर्वप्रयत्नेन सेव्या ऑमलकी सदा ॥ १९ सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी । तस्या मूले स्थितो विष्णुस्तदूर्ध्वं च पितामहः ॥२० स्कन्धे च भगवान्रुद्रः संस्थितः परमेश्वरः । शाखासु मुनयः [*सर्वे प्रशाखासु च देवताः २१ पर्णषु वसवो देवाः पुष्पेषु मरुतस्तथा । प्रजानां पतयः सर्वे] फलेष्वेव व्यवस्थिताः ॥ २२ सर्वदेवमयी ह्येषा धात्री च कथिता मया । तस्मात्पूज्यतमा ह्येषा विष्णुभक्तिपरायणः ॥ २३
ऋषय ऊचुःकं भवन्तं हि जानीमः कस्मात्कारणतः सदा । देवो वा यदि वा चान्यः कथयस्व यथातथम्॥
वागुवाचयः कर्ता सर्वभूतानां भुवनानां च सर्वशः । विस्मितान्विदुषः प्रे(दुषामपि दुष्पे)क्ष्यः सोऽहं विष्णुः सनातनः ॥
___ * धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः । + धनुश्विद्वान्सर्गतः पाठः क्वचिन्नास्ति । * धनुचित्रान्तर्गतः पाठः क. ख. च. ज. झ. अ. फ. पुस्तकस्थः ।
१ फ. नारद उवाच । २ फ. आमदकी। ३ फ. मा च महेश्वर । ए' । ४ क. 'मर्दकी। ५ इ. जयतो । म. प्र. जायते । ६ फ. है। आमर्दकीतिसंशोऽसौ संभतो वैष्णवो द्रुमः । शा' । ७ फ. णी । संजाता वैष्णवी तत्र मुनीनां प्रतियोधिनी । इयमामर्दकी नाम प्रवरा लोकविश्रुता। विष्णोनिष्ठीवनाजाता वैष्णवी पापनाशिनी । । ८ फ. "णं प्रोक्तं भक्ष. गाच चतुर्गुणम् । त। ९ अ. ण्यं धारणात्रिगुणं तथा । १० फ. आमदकी।