________________
.
१३४६ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेबकदारभ्य उवाचकर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम् । कृतेन येन सहसा विजयस्ते भविष्यति ॥ २२ लां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि । एकाग्रमानसो भूत्वा व्रतमेतत्समाचर ॥२३ फाल्गुनस्यासिते पक्षे विजयकादशी भवेत् । तस्या व्रतेन हे राम विजयस्ते भविष्यति ॥ २४ निःसंशयं समुद्रं त्वं तरिष्यसि सवानरः । विधिस्तु श्रूयतां राजन्त्रतस्यास्य फलप्रदः ॥ २५ दशम्यां दिवसे प्राप्ते कुम्भमेकं तु कारयेत् । हैमं वा राजतं वाऽपि तानं वाऽप्यथ मृन्मयम् २६ स्थापयेच्छोभितं कुम्भं जलपूर्ण सपल्लवम् । तस्योपरि न्यसेदेवं हैमं नारायणं प्रभुम् ॥ २७ एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत् । निश्चलं स्थापयेत्कुम्भं कण्ठमाल्यानुलेपनैः ॥ २८ पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः । सप्त धान्यानि सर्वाणि यवान्यु(नु)परि विन्यसेत् ॥२९ । । गन्धैधूपैश्व दीपैश्च नैवेद्येविविधैरपि । कुम्भाग्रे तदिनं राम नीयतां सत्कथादिभिः॥ ३० - रात्री जागरणं चैव तस्याग्रे कारयेद्बुधः। प्रकाशयेद्वतदीपमखण्डव्रत हेतवे ।। द्वादशीदिवसे प्राप्ते मार्तण्डस्योदये सति । नीत्वा कुम्भं जलोद्देशे नद्यां प्रस्रवणे तथा ॥ ३२ तडागे स्थापयित्वा तं पूजयित्वा यथाविधि । दद्यात्सदैवतं कुम्भं ब्राह्मणे वेदपारगे ॥ ३३ कुम्भेन सह राजेन्द्र महादानानि दापयेत् । अनेन विधिना राम यूथपैः सह संगतः ॥ कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति ॥
ब्रह्मोवाच--- इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा । कृते व्रते स विजयी बभूव रघुनन्दनः॥ ३५ प्राप्ता सीता जिता लङ्का पौलस्त्यो निहतो रणे । अनेन विधिना पुत्र ये कुर्वन्ति नरा व्रतम् ॥ इह लोके जयप्राप्तिः परलोकस्तथाऽक्षयः ॥
श्रीकृष्ण उवाचएतस्मात्कारणात्पुत्र(त्पार्थ) कर्तव्यं विजयावतम् । पठनाच्छ्रवणाचैव वाजपेयफलं लभेत् ॥३७ इति श्रीमहापुराणे पान उत्तरखण्ड उमापतिनारदसंवादान्तर्गतनारदयुधिष्टिरमंवादे फाल्गुनकृष्णविजयैकादशीमाहात्म्यं ।
नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३४३१९
अथ सप्तचत्वारिंशोऽध्यायः ।
युधिष्ठिर उवाचमाहात्म्यं विजयायाश्च श्रुतं कृष्ण महत्फलम् । फाल्गुनस्यार्जुने पक्षे यन्नाम्नी तां वदाधुना ॥१
कृष्ण उवाचधर्मपुत्र महाभाग शृणु वक्ष्यामि तेऽधुना । योक्ता पृष्टेन मांधात्रा वसिष्ठेन महात्मना ॥ २ फाल्गुनस्य विशेषण विशेषः कथितो नृप । ऑमलक्या व्रतं पुण्यं विष्णुलोकफलप्रदम् ॥ ३ ।। आमलक्या अधा गत्वा जागरं तत्र कारयेत् । कृत्वा जागरणं रात्री गोसहस्रफलं लभेत् ॥ ४
१. च. ज. स. ञ. यथाविधि । १ ख. च. ज. झ. अ. 'येत्म यथाविधि । स। ३ छ, 'णि यानि यानि परिन्य। ४फ. आमर्दक्या । ५ फ. आमईक्या ।