________________
४८ अष्टचत्वारिंशोऽध्यायः ] पद्मपुराणम् ।
१३५१ सा रेमे मुनिना तस्य निशार्धमिव चाभवत् । सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम् ॥२८
मञ्जुघोषोवाचआदेशो दीयतां ब्रह्मन्गन्तव्यं स्वगृहं मया ॥
२९ मेधाव्युवाचप्रातः कालोऽधुना चाऽऽस्ते श्रूयतां वचनं मम । संध्यां यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव३०
— लोमश उवाचइति वाक्यं मुनेः श्रुत्वा जाताऽऽनन्दसमाकुला। स्मितं कृत्वा तु सा किंचित्प्रत्युवाच शुचिस्मिता
___अप्सरा उवाच-- कियत्ममाणा विप्रेन्द्र तव संध्या गताऽनघ । मयि प्रसादं कृत्वा तु गतः कालो विचार्यताम् ॥
लोमश उवाचइति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः । गतकालस्य विप्रेन्द्रः प्रमाणमकरोत्तदा ॥ ३३ समाश्च सप्तपञ्चाशद्गतास्तस्य तया सह । चुक्रोध स ततस्तस्यै ज्वालामाली बभूव ह ॥ ३४ नेत्राभ्यां विस्फुलिङ्गान्स मुश्चमानोऽतिकोपतः। कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् ३५ दुःखार्जितं क्षयं नीतं तपो दृष्ट्वा तया स ह । सकम्पोष्ठो मुनिस्तत्र प्रत्युवाचाऽऽकुलेन्द्रियः॥३६ तां शशापाथ मेधावी त्वं पिशाची भवेति च । धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये ॥ तस्य शापेन सा दग्धा विनयावनता स्थिता ॥
मञ्जुघोषोवाचप्रसादं कुरु विप्रेन्द्र शापस्यानुग्रहं कुरु । सतां सङ्गो हि भवति वचोभिः सप्तभिः पदैः॥ ३८ त्वया सह मया ब्रह्मनीता वै बहुवत्सराः। एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत ॥ ३९
मुनिरुवाचशृणु मे वचनं भद्रे शापानुग्रहकारकम् । किं करोमि त्वया पापे क्षयं नीतं महातपः॥ ४० चैत्रस्य कृष्णपक्षे तु भवत्येकादशी शुभा । पापमोचनिका नाम सर्वपापक्षयंकरी ।। तस्या व्रते कृते सुभ्र पिशाचत्वं प्रयास्यति ॥
४१ लोमश उवाचइत्युक्त्वा तां सा मेधावी जगाम पितुराश्रमम् । तमागतं समालोक्य च्यवनः प्रत्युवाच तम् ॥ किमेतद्विहितं पुत्र त्वया पुण्यक्षयः कृतः ॥
मेधाव्युवाचपातकं वै कृतं तात रमिता चाप्सरा मया । प्रायश्चित्तं धूहि तात येन पापक्षयो भवेत् ॥ ४३
__ च्यवन उवाचचैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी । अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत् ॥ ४४
लोमश उवाचइति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम् । गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः ॥ ४५ साऽप्येवं मजुघोषा च कृत्वैतव्रतमुसमम् । पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकावतात् ॥ दिव्यरूपधरा सा वै गता नाके वराप्सराः॥