________________
१३४४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेपिशाच उवाचकिं मे(नौ) नाल्पकृतं पापं दारुणं रोमहर्षणम् । येन प्राप्तं पिशाचत्वं स्वेन दुष्करकर्मणा ॥३१ नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम् । तस्मात्सर्वप्रयत्नेन पातकं न समाचरेत् ॥ ३२
श्रीकृष्ण उवाचइति चिन्तापरौ तत्र तावास्तां दुःखकर्षितौ । दैवयोगात्तयोः प्राप्ता माघस्यैकादशीतिथिः ॥३३ जया नामेति विख्याता तिथीनामुत्तमा तिथिः । तस्मिन्दिने तु संप्राप्ते सर्वाहारविवर्जितौ॥ ३४ आसातां तत्र नृपते जलपानविवर्जितौ । न कृतो जीवघातश्च न यत्र फलभक्षणम् ॥ ३५ अश्वत्थस्य समीपे तो सर्वदादुःखसंयुतौ । रविरस्तं गतो राजंस्तथैव स्थितयोस्तयोः॥ ३६ प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी । वेपमानावुभौ तत्र ततः सुषुपतुः क्षितौ ॥ ३७ परस्परेण संलग्नौ गात्रयोरुभयोरपि । न निद्रा च रतिस्तत्र न तौ सौख्यमविन्दताम् ॥ ३८ एवं तौ राजशार्दूल शापेनेन्द्रस्य पीडिती । इत्थं तयोर्दुःखितयोनिर्जगाम निशीथिनी ॥ ३९ मार्तण्ड उदयं प्राप्ते द्वादशीदिवसागमे । मया तु राजशार्दूल तयोर्भक्तिधृता हृदि ॥ ४० जयायाः सुव्रतं चीर्ण रात्री जागरणं कृतम् । तस्माद्वतप्रभावाच्च यथा जातं तथा शृणु ॥ ४१ द्वादशीदिवसे प्राप्ते तथा चीर्णे जयाव्रते। विष्णोः प्रभावानृपते पिशाचत्वं तयोर्गतम् ॥ ४२ पुष्पवन्तीमाल्यवन्तौ पूर्वरूपो बभूवतुः । पुरातनस्नेहयुतौ पूर्वालंकारधारिणौ ॥ विमानमधिरूढौ तौ गतो नाकं मनोरमौ । देवेन्द्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा॥ तथाविधौ तु तो दृष्ट्वा मघवा विस्मितोऽब्रवीत् ।।
इन्द्र उवाच - वदतं केन पुण्येन पिशाचत्वं हि वां गतम् । मम शापं च संप्राप्तौ केन देवेन मोचितौ ॥ ४५
माल्यवानुवाचवासुदेवप्रसादेन जयायास्तु व्रतेन च । पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः॥ ४६
श्रीकृष्ण उवाचइति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा ॥
इन्द्र उवाचपिबतं तु युवां चैव अस्माकं वचनात्सुधाम् । हरिवासरलीना ये ये च कृष्णपरायणाः॥ ४८ अस्माकं चैव मास्ते पूज्याश्चैव न संशयः । रमस्व पुष्पवन्त्या त्वं यथासौख्यं सुरालये ।। ४९
श्रीकृष्ण उवाचएतस्मात्कारणाद्राजन्कर्तव्यं हरिवासरम् । जया तु राजशार्दूल ब्रह्महत्यापहारिणी॥ ५० सर्वदानानि तेनैव सर्वयज्ञान्यशेषतः। दत्तानि कारितान्येव जयायास्तु व्रतं कृतम् ॥ ५१ कल्पकोटिं वसेत्तावद्वैकुण्ठे मोदते ध्रुवम् । पठनाच्छ्वणाद्राजन्नग्निष्टोमफलं लभेत् ॥ ५२ इति श्रीमहापुगणे पाद्म उत्तरखण्ड उमापनिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे माघशुक्लजयकादशीमाहात्म्य
नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३४२८२
१ स. च. ज. स. म. ' ताम्वाहा । २ कु. योर्भुजयो । ३ उ. यः । चरन्तु च यथातध्यं तस्मात्सर्वप्रयत्नतः । श्रीं ।