________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेश्रीकृष्ण उवाचइम एवं] दत्त्वात्तिो] वरंत[रस्तस्यै तिस्रो वाचो न संशयः। हृष्टा पुष्टा च संजाता एकादशी महाव्रता उभयोः पक्षयोः पार्थ तुल्या एकाशी शुभा । शुक्लायाश्चैव कृष्णाया विभेदं नैव कारयेत्॥१०८ विभेदो नैव कर्तव्यः समस्तवतकारिभिः। दिवा वा यदि वा रात्रौ शृणोति भक्तितत्परः१०९ तिथिरेका भवेत्सर्वा पक्षयोरुभयोरपि । *उदयैकादशी स्वल्पा ह्यन्ते चैव त्रयोदशी ॥ ११० मध्ये तु द्वादशी पूर्णा त्रिस्पृशा सा हरिप्रिया। एकामुपोषयेत्तां वै सहस्रकादशीफलम् ॥ १११ सहस्रगुणितं ह्येवं द्वादश्यां पारणे कृते । अष्टम्येकादशी षष्ठी तृतीया च चतुर्दशी ॥ ११२ पूर्वविद्धा न कर्तव्या परविद्धामुपोषयेत् । एकादशी ह्यहोरात्रं प्रभाते घटिका भवेत् ॥ ११३ सा तिथिः परिहर्तव्या उपोप्या द्वादशीयुता । एवंविधा मया प्रोक्ता पक्षयोरुभयोरपि ॥ ११४ एकादश्यां प्रकुर्वीत ह्युपवासं नरस्तु यः। स याति वेष्णवं स्थानं यत्राऽऽस्ते गरुडध्वजः ११५ धन्यास्ते मानवा लोके विष्णुभक्तिपरायणाः । एकादश्याश्च माहात्म्यं सर्वकालेषु यः पठेत् ॥ गोसहस्रफलं सोऽपि पुण्यं प्राप्नोति मानवः । दिवा वा यदि वा रात्रौ ये वै शृण्वन्ति भक्तितः ब्रह्महत्यादिपापेभ्यो मुच्यन्ते नात्र संशयः । विष्णुधर्मसमं नास्ति गीतार्थ च नृपोत्तम ॥ एकादशीसमं नास्ति व्रतं पापप्रणाशनम् ॥ इति श्रीमहापुराणे पान उत्तरखण्डे श्रीकृष्णयुधिष्ठिरसंवाद उत्पन्नैकादशीकृतमुरवधो नाम चत्वारिंशोऽध्यायः ॥ ४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३४०२९
११८
अथैकचत्वारिंशोऽध्यायः ।
युधिष्ठिर उवाचवन्दे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम् । विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम् ॥ १ पृच्छामि देवदेवेश संशयोऽस्ति महान्मम । लोकानां च हितार्थाय पापानां क्षयहेतवे ॥ २ . मार्गशीर्षे सिते पक्षे भवेदेकादशी तथा । किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ॥ एतदाचश्व मे स्वामिन्विस्तरेण यथातथम् ॥
श्रीकृष्ण उवाचसाधु पृष्टं त्वया राजन्साधु ते विमलं यशः । कथयिष्यामि राजेन्द्र हरिवासरमुत्तमम् ॥ ४ उत्पन्ना चासिते पक्षे द्वादशी मम वल्लभा । मार्गशीर्षोत्पत्तिरिति मम देहसमुद्भवा ॥ सुरासुरवधार्थाय ह्युत्पन्ना भरतर्षभ । [कथिता च मया सा वै तवाग्रे राजसत्तम ।। पूर्वी चैकादशी राजत्रेलोक्ये सचराचरे । मार्गशीर्षऽसिते पक्ष उत्पत्तिरिति नामतः॥ ७ अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या । यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ॥ ८ मोक्षा नामेति सा प्रोक्ता सर्वपापहरा परा । देवं दामोदरं राजन्पूजयेच्च प्रयत्नतः॥ [*तुलस्या मञ्जरीभिश्व धूपैर्दीपैः प्रयत्नतः । पूर्वेण विधिना चैव दशम्येकादशी तथा ॥ १० :
* संधिरार्षः । + धनुचितान्तर्गतः पाउ: क. स. च. ज. झ. अ. द. पुस्तकस्थः । * धनुचिहान्तर्गतः पाठः क. ख. च. ज. झ. अ. द. पुस्तकस्थः ।
१ ख. च. ज. अ. ज. पुण्या। २ ख. च. झ. ज. एवं विद्धा।
و ی ی