SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ S ४१ एकचत्वारिंशोऽध्यायः ] पद्मपुराणम् । १३३५ १४ मोक्षा चैकादशी नाम्ना महापातकनाशिनी । रात्रौ जागरणं कार्य नृत्यगीतस्तवैर्मम ॥ ११ ['शृणु राजन्प्रवक्ष्यामि दिव्यां पौराणिक कथाम् ] । यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥ अधोयोनिगताश्चैव पितरो यस्य पापतः । अस्याश्च पुण्यदानेन मोक्षं यान्ति न संशयः ॥ १३ चम्पके नगरे रम्ये वैष्णवैश्व विभूषिते । 'वैखानसो नाम नृपः पुत्रवत्पालयेत्प्रजाः ॥ सन्ति बहवो विमा वेदवेदाङ्गपारगाः । ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैखानसस्य हि || एवं राज्यं प्रकुर्वाणो रात्रौ स्वमस्य मध्यतः । स्वकीयान्पितरो दृष्ट्वा अधोयोनिगतान्नृप ।। एवं दृष्ट्वा च तान्सर्वान्विस्मयाविष्टमानसः । कथयामास वृत्तान्तं स्वमजातं द्विजान्प्रति ॥ राजोवाच १८ १९ मया स्वपितरो दृष्टा नरकेऽपि गता द्विजाः । तारयेति तनूज त्वमस्मान्निरयसागरात् ॥ एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः । मया दृष्टा द्विजश्रेष्ठा एतस्माच्च न मे सुखम् ॥ एतद्राज्यं मम महत्सुखदायि न विद्यते । अश्वा गजास्तथा सर्वे रोचन्ते मे न भो द्विजाः ।। २० न दारा न सुता मह्यं रोचन्ते द्विजसत्तमाः । किं करोमि क गच्छामि हृदयं मेऽवरुध्यते ।। २१ तद्व्रतं तत्तपो योगो येनैत्र मम पूर्वजाः । मोक्षं प्रयान्ति सद्यो वै कथ्यतां च द्विजोत्तमाः ॥ २२ पुत्रे तु जीवति मा वलीयसि महात्मनि । पितरौ नरके घोरे तस्य पुत्रस्य किं फलम् ।। २३ ब्राह्मणा ऊचुः पर्वतस्य मुने राजन्निकटे चाऽऽश्रमो महान् । गम्यतां राजशार्दूल भूतं भव्यं विजानतः ॥ २४ श्रीकृष्ण उवाच तेषां श्रुत्वा ततो वाक्यं राजा वैखानसो महान् । जगाम चाऽऽशु तत्रैव चाऽऽश्रमं पर्वतस्य च ।। ब्राह्मणैर्वेष्टितो राजा [* प्रजाभिश्च समन्वितः । आश्रमं विपुलं तस्य संप्राप्तो राजसत्तमः ।। २६ ऋग्वेदश्च य[दिभिर्य]जुर्वेद सामाध्ययनकोविदैः । वेष्टितं मुनिभिचैव ] द्वितीयं ब्रह्मणो यथा ( ? ) २७ दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा । दण्डवत्प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः ॥ २८ पप्रच्छ कुशलं तस्य सप्तस्वङ्गेष्वसौ मुनिः । राज्यनिष्कण्टकत्वं च राजसौख्यसमन्वितम् ॥ २९ राजोवाच १५ १६ १७ तव प्रसादाद्भोः स्वामिन्कुशलं मेऽङ्गसप्तसु । भक्ता ये विष्णुरक्तेषु कथं तेषां च ( स ) विघ्नता ३० मया स्वपितरो दृष्टाः स्वप्ने च नरके स्थिताः । कस्य पुण्यस्य सामर्थ्यान्मोक्षं यान्ति द्विजोत्तम अयं मे संशयः स्वामिन्पृष्टवांस्त्वामुपागतः । उपायः कश्विदेवात्र कर्तव्यो मुनिसत्तम ॥ ३२ श्रीकृष्ण उवाच - एतद्वाक्यं ततः श्रुत्वा पर्वतो मुनिसत्तमः । ध्यानस्तिमितनेत्रोऽभूत्तपस्वी ब्रह्मसंनिभः ॥ मुहूर्तमेकं ध्यानस्थो भूपतिं प्रत्युवाच ह । पर्वत उवाच -- जानेऽहं तव राजेन्द्र पितॄणां पूर्वचेष्टितम् । पूर्वजन्मनि तातस्ते क्षत्रियो राज्यगर्वितः ॥ १ क. वैश्वानरो । २क. वैश्वानरस्य । ३ क. वैश्वानरो । ४क. वैश्वानरस्त' । ३३ ३४ + धनुश्चिहान्तर्गतः पाठः क. ख. च. ज झ ञ. पुस्तकस्थः । * धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. झ ञ. पुस्तकस्थः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy