________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेभगवन्देवदेवेश शरणागतवत्सल । शरणं तव चाऽऽयाता भयभीताश्च देवताः ॥ ६२ देवता निर्जिताः सर्वाः स्वर्गभ्रष्टाः कृता विभो । अत्युग्रेण हि दैत्येन मुरनाम्ना महौजसा ६३
श्रीकृष्ण उवाचइन्द्रस्य वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् ॥
६४ श्रीभगवानुवाचकीदृशो दानवः शक्र किं रूपं कीदृशं बलम् । क स्थानं तस्य दुष्टस्य किं वीर्य कः पराक्रमः ।। किं वरं तस्य दुष्टस्य ममाऽऽख्याहि महामते ॥
इन्द्र उवाचपूर्व बभूव देवेश ब्रह्मवंशसमुद्भवः । तालजङ्घस्तु नाम्ना च अत्युग्रोऽपि महासुरः॥ ६६ तस्य पुत्रो हि विख्यातो मुरनामेति दानवः । अत्युत्कटो महावीर्यो देवतानां भयंकरः ॥ ६७ पुरी चन्द्रावती नाम्ना तत्र स्थाने वसत्यसौ । निर्जिता देवताः सर्वाः स्वर्गात्सेन विवासिताः ॥ इन्द्रोऽन्यो रोपितस्तेन चान्यश्चैव हुताशनः । चन्द्रसूर्यौ कृतौ चान्यौ वायुर्वरुण एव च ॥ ६९ सर्वमात्मकृतं तेन सत्यं सत्यं जनार्दन । देवलोकः कृतस्तेन सर्वस्थानविर्जितः ॥ ७०
श्रीकृष्ण उवाचतस्य तद्वचनं श्रुत्वा कोपमानो जनार्दनः । हनिष्ये दानवं ( निहन्मीत्युक्त्वा तं ) दुष्ट देवतानां भयंकरम् ॥ त्रिदशैः सहितो देवो गतश्चन्द्रावतीं पुरीम् । दृष्टो देवस्तु दैत्येन्द्रो गर्जमानः पुनः पुनः॥ ७२ तेन सर्वे जिता देवा गताश्चैव दिशो दश । हरि निरीक्ष्य प्रोवाच तिष्ठ तिष्ठति दानवः ॥ भगवानब्रवीत्तं च क्रोधसंरक्तलोचनः ॥
श्रीभगवानुवाचरे दानव दुराचार मम बाहुं निरीक्षय । ततस्ते संमुखाः सर्वे विष्णुना दुष्टदानवाः॥ ७४ इता बाणः पुनर्दिव्यैर्जाताश्च भयविहलाः। चक्रं मुक्तं च कृष्णेन दैत्यसैन्येषु पाण्डव ॥ ७५ तेन च्छिन्नास्तु शतशो बहवो निधनं गताः। एकोऽपि दानवस्तत्र युध्यमानो मुहुर्मुहुः ॥ ७६ नष्टाः सर्वे सुरास्तेन निजितो मधुसूदनः । निर्जितस्तेन दैत्येन [*बाहयुद्धमजाय(याच)त ७७ बाहुयुद्धं कृतं तेन दिव्यं वर्षसहस्रकम् । विष्णुश्चिन्ताप्रपन्नश्च नष्टाः सर्वाश्च देवताः॥ ७८ विष्णुश्च निर्जितस्तेन गतो बदरिकाश्रमम् । गुहा सिंहावती नाम्ना तत्र सुप्तो जनार्दनः ॥ ७९ योजनद्वादशवती एकद्वारा च पाण्डव । तस्यां विष्णुः प्रसुप्तश्च दानवो हन्तुमुद्यतः॥ ८० महायुद्धेन तेनैव श्रान्तोऽसौ योगमायया । दानवः पृष्ठतो लग्नः प्रविष्टः स तदा गुहाम् ॥ ८१ प्रसुप्तं तत्र तं दृष्ट्वा दानवो हर्षमागतः । इत्थं तं निर्जितं मत्वा प्रविष्टं शङ्कया हरिम् ॥ ८२ निःसंदेहं हनिष्यामि दानवानां भयंकरम् । निर्गता कन्यका तत्र विष्णुदेहायुधिष्ठिर ॥ ८३ रूपवती सुसौभाग्या दिव्यपहरणायुधा । तस्य तेजोंशसंभूता महावलपराक्रमा॥ दृष्टा सा दानवेन्द्रेण मुरनाम्ना धनंजय युधिष्ठिर । युद्धं समाहितं तेन स्त्रिया चैव प्रयाचितम् ।। कन्यका युध्यते तत्र सर्वयुद्धविशारदा । हुंकारभस्मसाज्जातो मुरनामा महासुरः॥ ८६
७३
८४
* धनुचिहान्तर्गतः पाठः क, ख. च. ज. झ. ञ पुस्तकस्थः ।