________________
४० चत्वारिंशोऽध्यायः ]
पद्मपुराणम् । तपस्विनो गृहे यस्य भुञ्जते च द्विजोत्तमाः। तत्फलं जायते नूनमेकादश्युपवासिनः॥ ४१ गोसहस्रेण यत्पुण्यं दत्त्वा वेदाङ्गपारगे । तस्माच्छतगुणं पुण्य[+मेकादश्युपवासिनः ॥ ४२ येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः । वसन्ति तेषां तत्तुल्या एकादश्युपवासिनः।। ४३ ते नराः पुण्य] कर्माणो ये भक्ता रुक्मिणीपतेः । एकादशीव्रतस्यापि पुण्यसंख्या न विद्यते॥४४ एतत्पुण्यं भवेत्तस्य यत्सुरैरपि दुर्लभम् । एतस्मादर्धपुण्यं तु प्राप्यते नक्तभोजनात् ॥ ४५ नक्तस्याधं भवेत्पुण्यमेकभुक्तेन देहिनाम् । तावद्गर्जन्ति तीर्थानि दानानि नियमानि च ॥ ४६ यावन्नोपोपयेज्जन्तुळसरं विष्णुवल्लभम् । तस्माचं पाण्डवश्रेष्ठ व्रतमेतत्समाचर ॥ ४७ पुण्यसंख्यां न जानामि यत्वं पृच्छसि पाण्डव । एतद्धि कथितं पार्थ यद्गोप्यं व्रतमुत्तमम् ।। एकादशीसमं नास्ति कृत्वा(तं) यज्ञसहस्रकम् ।।
युधिष्ठिर उवाचउत्पन्ना सा कथं देव पुण्या चैकादशीतिथिः । कथं पवित्रा विश्वेऽस्मिन्कथं वै देवताप्रिया॥४९
श्रीभगवानुवाचपुरा कृतयुगे पार्थ मुरनामेति दानवः । अत्यद्भुतो महारौद्रः सर्वदेवभयंकरः॥ ५० इन्द्रोऽपि निर्जितस्तेन सर्वे देवास्तथा नृप । महासुरेण तेनैव मृन्युना च दुरात्मना ।। ५१ स्वर्गानिराकृतास्तेन(च) विचरन्ति महीतले। [*सशङ्का भयभीताश्च सर्वे गत्वा महे(ताः सुरे)श्वरम् इन्द्रेण कथितं सर्वमीश्वरस्यापि चाग्रतः ॥
इन्द्र उवाचस्वर्गलोकपरिभ्रष्टा विचरन्ति महीतले ] । मर्येषु संस्थिता देवा न शोभन्ते महेश्वर ॥ उपायं ब्रूहि मे देव हमरा यान्ति कां गतिम् ।।
महादेव उवाचदेवराज सुरश्रेष्ठ यत्राऽऽस्ते गरुडध्वजः । शरण्यश्च जगन्नाथः परित्राणपरायणः ।। तत्र गच्छ सुरश्रेष्ठ स वो रक्षां विधास्यति ।
कृष्ण उवाचईश्वरस्य वचः श्रुत्वा देवराजो महामतिः । त्रिदशैः सहितः सर्वैर्गतस्तत्र युधिष्ठिर ॥ ५५ जलमध्ये प्रसुप्तं तं दृष्ट्वा देवं गदाधरम् । कृताञ्जलिपुटो भूत्वा विन्द्रः स्तोत्रमुदैरयत् ॥ ५६
इन्द्र उवाचओं नमो देवदेवेश देवदानववन्दित । दैत्यारे पुण्डरीकाक्ष त्राहि मां मधुसूदन ॥ ५७ सुराः सर्वे समायाता भयभीताश्च दानवात् । शरणं त्वां जगन्नाथ त्राहि नो भक्तवत्सल ॥५८ त्राहि नो देवदेवेश त्राहि त्राहि जनार्दन । त्राहि वै पुण्डरीकाक्ष दानवानां विनाशक || ५९ त्वत्समीपं गताः सर्वे त्वामेव शरणं प्रभो । शरणागतदेवानां साहाय्यं कुरु वै प्रभो ॥ ६० त्वं पतिस्त्वं मतिर्देव त्वं कर्ता त्वं च कारणम् । त्वं माता सर्वलोकानां त्वमेव जगतः पिता ६१ ____ + धनुश्रिदान्तर्गत: पाटः क. स. च. ज. झ. प. पुस्तकस्थः । * धनुश्चिद्वान्तर्गत: पाटः क. स. च. ज. झ. अ. पुस्तकस्थः ।
१
. ख. च, ज. झ. ज. नो।