________________
१३२८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
५०
५१
५२
५३
५४
५५
५६
यावत्पदानि चलते केशवायतनं प्रति । अश्वमेधसमानि स्युर्जागरार्थं प्रगच्छतः ॥ पादयोः पतितं यावद्धरण्यां पांशु गच्छताम् । तावद्वर्षसहस्राणि जागरी वसते दिवि ॥ तस्माहात्मगन्तव्यं जागरे 'केशवालयम् | कलौ मलविनाशाय द्वादशी द्वादशीषु च ॥ परापवादसंयुक्तं मनःप्रसादवर्जितम् । शास्त्रहीनमगान्धर्व तथा दीपविवर्जितम् ॥ शक्त्योपचाररहितमुदासीनं सनिन्दनम् । कलियुक्तं विशेषेण जागरं नवधाऽधमम् || सशास्त्रं जागरं यच्च नृत्यगन्धर्वसंयुतम् । सवाद्यं तालसंयुक्तं सदीपं मधुभिर्युतम् || उच्चारैस्तु समायुक्तं यथोक्तैर्भक्तिभावितैः । प्रसन्नं तुष्टिजननं समूढं लोकरञ्जनम् ॥ मुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम् । कर्तव्यं तत्प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ॥ किं तैर्वहु मिश्रणैस्तीर्थवासेन तस्य किम् । द्वादशीवासरे प्राप्ते न कुर्याज्जागरं हरेः || प्रवासे न त्यजेद्यस्तु पथि खिन्नोऽपि वाडव । जागरं वासुदेवस्य द्वादश्यां तु स मे प्रियः ॥ ५९ मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितः । व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत् ॥ ६० न शैवो न च सौरोऽसौ न शाक्तो गणसेवकः । यो भुङ्क्ते वासरे विष्णाज्ञेयः पश्वधिको हिसः विप्रियं च कृतं तेन दुष्टेनैव च पापिना । मद्भक्तिवलमाश्रित्य यो भुङ्क्ते वै हरेर्दिने || ६२ सबाह्याभ्यन्तरं देहं वेष्टितं पापकोटिभिः । मुच्यन्ते वासरे विष्णोर्ये कुर्वन्ति प्रजागरम् ॥ कूर्परं यमदूतानां दलनं वै यमस्य च । कृत्वा जागरणं विष्णोरविद्धं द्वादशीव्रतम् ॥
५७
५८
६३
६४
६८
६९
७०
७१
पदा मुनिश्रेष्ठ मुक्तास्ते नैव संशयः । वाञ्छितं नरकं सौख्यं विद्धं कृत्वा हरेर्दिनम् ॥ ६५ निहताः पितरस्तेन देवानां वै वधः कृतः । दत्तं राज्यं तु दैत्यानां कृत्वा विद्धं हरेर्दिनम् ||६६ यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम् । गीतं कुर्वन्मुखेनापि दर्शयन्कौतुकान्वहून् ॥ ६७ पुरतो वासुदेवस्य रात्रौ जागरणस्थितः । पठन्कृष्णचरित्राणि रञ्जयन्वैष्णवान्गणान् ॥ मुखेन कुरुते वाद्यं संप्रहृष्टतनूरुहः । दर्शयन्विविधौ नृत्या(?) न्स्वेच्छालापान्प्रकारयन् ।। भावैरेतैर्नरो यस्तु कुरुते जागरं हरेः । निमिषे नैमिषं पुण्यं तीर्थकोटिफलं स्मृतम् ॥ अनुद्विग्नमना यस्तु धूपं नीराजनं हरेः । कुरुते जागरं रात्रौ सप्तद्वीपाधिपो भवेत् ॥ यानि कानि च पापानि ब्रह्महत्यासमानि च । कृष्णस्य जागरे तानि विलयं यान्ति खण्डशः ॥ एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः । एकतो देवदेवस्य जागरं कृष्णवल्लभम् ॥ तत्र काशी पुष्करं च प्रयागं नैमिषं गया । शालग्राममहाक्षेत्रमर्बुदारण्यमेव च ॥ शौकरं मथुरा तत्र सर्वतीर्थानि चैत्र हि । यज्ञा वेदाथ चत्वारो व्रजन्ति हरिजागरम् || गङ्गा सरस्वती तापी यमुना च तदुका । चन्द्रभागा वितस्ता च नद्यः सर्वास्तु तत्र हि ॥ ७६ सरांसि च हृदाः सर्वे समुद्राः सर्व एव हि । एकादश्यां द्विजश्रेष्ठ गच्छन्ति कृष्णजागरम् ॥७७ स्पृहणीया हि देवानां ये नराः कृष्णजागरे । नृत्यन्ति गीतं कुर्वन्ति वीणावाद्यप्रहर्षिताः ॥ ७८ एवं जागरणं कृत्वा संपूज्य च महाहरिम् । द्वादश्यां पारणं कृत्वा (कार्य) स्वशक्त्या वैष्णवैः सह शिव उवाच -
७३
७४
७५
८१
शृणु ब्रह्मन्प्रवक्ष्यामि द्वादशी माहात्म्यमुत्तमम् । द्वादशी तु सदा ज्ञेया पवित्रा मोक्षदायिनी ॥ ८० प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत् । अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ॥
१ डः धवलालयम् । २ ङ. स्वर्गापेक्षा मुळे । ३ ङ. झ, ञ. "वान्भृत्या' । ४ ङ. शतद्रुमा ।