________________
३९ एकोनचत्वारिंशोऽध्यायः ] पद्मपुराणम् ।
१३२७ नीराजनसमायुक्तमनिर्विष्णेन चेतसा । यामे यामे महाभाग कुर्यादारार्तिकं हरेः॥ १८ पइविंशगुणसंयुक्तमेकादश्यां च जागरम् । यः करोति नरो भक्त्या न पुनर्जायते भुवि ॥ १९ एवं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः । जागरं वासरे विष्णोर्लीयते परमात्मनि ॥ २० धनवान्वित्तशाठ्येन यः करोति प्रजागरम् । तेनाऽऽत्मा हारितो नूनं कितवेन दुरात्मना ॥ २१ विष्णोर्जागरणे प्राप्ते [पहासं करोति यः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः॥ २२ वेदविद्राह्मणो यस्तु नर्तने च विशेषतः । उपहासपरः प्राप्तः स वै चाण्डाल उच्यते ॥ २३ निमिषं निमिषार्ध वा यः करोति प्रजागरम् । धर्मार्थकाममोक्षाणां प्रामोति पदमव्ययम् ॥ २४ वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः । रात्री जागरणे प्राप्त निन्दा कुवेन्द्रजत्यधः ॥ २५ मम पूजां प्रकुर्वाणो विष्णुनिन्दासु तत्परः । एकविंशत्कुलेनैव नरकं प्रतिपद्यते ॥ २६ विष्णुः शिवः शिवो विष्णुरेकमूर्तिर्द्विधा स्थिता । तस्मात्सर्वप्रकारेण नैव निन्दो प्रकारयेत्॥२७ दष्टाः कालभुजंगेन स्वपन्ति मधुहादि(ध्वरेर्दि)ने । कुर्वन्ति जागरं नैव मायया चैव मोहिताः२८ प्राप्ता होकादशी येषां कलौ जागरणं विना । ते विनष्टा न संदेहो यस्माजीवितमध्रुवम् ॥ २९ उद्धृतं(त्य) नेत्रयुग्मं तु दत्त्वा(गत्वा) वे वैष्णवं पदम् । कृतं ये नेव पश्यन्ति पापिनो हरिजागरम्।। अभावे वाचकस्याथ गीतं नृत्यं तु कारयेत् । वाचके सति देवर्षे पुराणं प्रथमं पठेत् ॥ ३१ अश्वमेधसहस्रस्य वाजपेयायुतस्य च । पुण्यं कोटिगुणं वत्स विष्णोर्जागरणे कृते ॥ ३२ पितृपक्षे मातृपक्षे भार्यापक्षे तु वाडव । कुलान्युद्धरते चैतान्कृ(तेऽन्यानि कृत्वा जागरणं हरेः उपोषणदिने विद्धे जागरं पूजनं हरेः । वृथा दानादिकं सर्व कृर्तनेषु कृतं यथा ॥ ३४ उपोषणदिने विद्धे प्रारब्धे जागरे स्थितिम् । विहाय स्थानं तद्विष्णुः शापं दत्त्वा प्रगच्छति ३५ अविद्धे वासरे विष्णोर्ये कुर्वन्ति प्रजागरम् । तेषां मध्ये तु तुष्टः सत्यं तु कुरुते हरिः॥ ३६ यावदिनानि कुरुते जागरं केशवाग्रतः । युगानि तानि तावन्ति विष्णुलोके महीयते ॥ ३७
यावदिनानि वसते विना जागरणं हरेः । तावद्वर्षसहस्राणि रौरवान निवर्तते ॥ ३८ . एकादश्यां शयानस्य(नो यो) विना जागरणं हरेः। [*नृत्यन्ति धृतशस्त्राश्च तगृहे यमकिंकराः]
मूकवत्तिष्ठते यो वै गानं पाठं न वाऽऽचरेत् । सप्तजन्मनि मूकत्वं(कः स ) जायते जागर हरेः॥ यो न नृत्यति मूढात्मा पुरतो जागरे हरेः । पङ्गुत्वं तस्य जानीयाँ जन्मजन्मनि वाडव ॥ ४१ यः पुनः कुरुते गीतं नृत्यं जागरणं हरेः । ब्राह्मं पदं मदीयं च सत्यं वै तस्य वैष्णवम् ॥ ४२ यः प्रबोधयते लोकान्विष्णोर्जारणे रतः । वसेचिरं तु वैकुण्ठे पितृभिः सह वैष्णवः ॥ ४३ मतिं प्रयच्छते यस्तु हरेर्जागरणं प्रति । पष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः॥ ४४ यत्किंचित्क्रियते पापं कोटिजन्मनि मानवैः । कृष्णस्य जागरे सर्व रात्रौ नश्यनि वाडव ॥ ४५ शालग्रामशिलाग्रे ये प्रकुर्वन्ति प्रजागरम् । यामे यामे फलं प्रोक्तं कोटिदेवसमुद्भवम् ॥ ४६ संप्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागरम्। वृथा स्यात्सुकृतं तेषां वैष्णवानां च निन्दया।।४७
कामार्थो संपदः पुत्राः कीनिर्लोकाश्च शाश्वताः । यज्ञायुतैर्न लभ्यन्ते द्वादशीजागरं विना ॥४८ - मतिर्न जायते यस्य द्वादश्यां जागरं प्रति । न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥४९
* धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः ।
१ इ. म. 'शः कलिभु । २ . 'न कृ । ३ इ. 'यात्मप्तज । ४ च. 'टितीर्थम ।