________________
१३२६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेपक्षवर्धिनी महापुण्या पवित्रा पापनाशिनी । उपवासकृतां विप्र हत्याकोटिविनाशिनी ॥ २६ वसिष्ठेन कृता पूर्व भारद्वाजेन वै मुने । ध्रुवेण चाम्बरीषेण कृतेयं विष्णुवल्लभा ॥ २७ इयं काशीसमा पुण्या इयं वै द्वारकासमा । उपोषिता च भक्तेन वाञ्छितं च ददात्यसौ ॥ २८ इयं धन्या धन्यतमा हत्यायुतविनाशिनी । कर्तव्या तु विशेषेण वैष्णवैर्ज्ञानतत्परैः ॥ २९ अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः। किमन्यद्भहुनोक्तेन कर्तव्यं व्रतमुत्तमम् ॥ ३० यथा च वर्धते चन्द्रः सिते पक्षे विशेषतः । तथा वै वर्धते भक्तः करणात्प(र्ता वै पक्षवधिनीम् सूर्योदये यथा ध्वान्तं नश्यते तत्क्षणादपि। तथाऽधं नाशमामोति करणात्प(तुर्वै पक्षवधिनीम्॥ इति श्रीमहापुराणे पाद्य उत्तरखण्ड उमापतिनारदसंवादे पक्षवधिनीनामैकादशीमाहात्म्यं नामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३३८१७
अथैकोनचत्वारिंशोऽध्यायः ।
M
महादेव उवाचशृणु नारद वक्ष्यामि माहात्म्यं जागरस्य तु । यच्छ्रुत्वा मुक्तिमामोति महापापी न संशयः॥१।
नारद उवाचअहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदा । तस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्छिव ॥२ तथाऽपि श्रोतुमिच्छामि माहात्म्यं जागरस्य तु । कीदृग्जागरमाहात्म्यं रात्रौ भक्तिस्तु कीदृशी३ पहरेण तु या पूजा वद विश्वेश्वर प्रभो । त्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनः॥ ४ त्वं हि विश्वेश्वरो देवो यतो भक्तिर्जनार्दने । सर्वेषां चैव भक्तानां त्वं च श्रेष्ठो घुमापतिः॥५ लोकेऽस्मिन्सर्वदा भक्त्या तवाऽऽख्या वर्तते सदा(शिव)। अतो येन प्रकारेण लोकानां मुक्तिरेव च । विश्वेश्वर वद त्वं हि माहात्म्यं जागरस्य तु ॥
महादेव उवाचएकादश्यां जनो विष्णुं रात्रौ संपूज्य भक्तितः । कुर्याज्जागरणं विष्णोः पुरतो वैष्णवैः सह ७ गीतं वाद्यं तथा नृत्यं पुराणपठनं तथा । धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम् ॥ ८ फलमयं च श्रद्धां च दानमिन्द्रियसंयमम् । सत्यान्वितं च विप्रेन्द्र वचो युक्तं क्रियान्वितम् ॥९ विनिद्रं वै मुदा युक्तो यः करोति नरः सदा । सर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः॥ १० रात्री जागरणे प्राप्ते निद्रां कुर्वन्त्यवैष्णवाः । हारितं सोपवासं च व्रतं वै विष्णुसंज्ञकम् ॥ ११ ये कुर्वन्ति नराः प्राज्ञा जागरे विष्णुसंज्ञके । जागरं कृष्णभावेन न स्वपन्ति कदाचन ॥ १२ कृष्णस्य नाम मनसा वदन्ति च पुनः पुनः । ते तु धन्यतमा ज्ञेया अस्यां रात्री विशेषतः॥१३ क्षणे क्षणे तु गोविन्दनाम्ना चैव चतुर्गुणम् । प्रहरे कोटिगुणितं चतुर्यामे त्वसख्यकम् ॥ १४ जागरे निमिषार्धे तु केशवाग्रे विशेषतः। तत्फलं कोटिगुणितं तस्य संख्या न विद्यते ॥ १५ नर्तनं कुरुते यस्तु केशवाग्रे नरोत्तमः । न फलं हीयते तस्य आजन्ममरणान्तिकम् ॥ १६ साश्चर्यं चैव सोत्साहं पापालस्यादिवर्जितम् । प्रदक्षिणसमायुक्तं नमस्कारपुरःसरम् ॥
१ ज. हारीतं । २ रू. झ. गोदानं दद्याचैव । ३ ङ. झ. चतुःसंख्या न विद्यते । जा ।