________________
३८ अष्टात्रिंशोऽध्यायः ]
पद्मपुराणम् ।
१३२५
अथाष्टात्रिंशोऽध्यायः ।
*
2039
.
नारद उवाच-~ [*कीदृशी स्यान्महादेव पक्षवधिनीसंज्ञिका । यया वै कृतया जन्तुर्महापापात्प्रमुच्यते ॥ १।।
श्रीमहादेव उवाच-] अमा वा यदि वा पूर्णा संपूर्णा जायते तदा । भूत्वा वै नाडिकापष्टिर्जायते प्रतिपदिने । अश्वमेधायुतैस्तुल्या सा भवेत्पक्षवर्धिनी ।
नारद उवाचपूजाविधि तु इच्छामि सांप्रतं देवसत्तम । यत्कृते (यं कृत्वा) तु महादेव महाफलमवाप्नुयात्।।३
महादेव उवाचपूजाविधि प्रवक्ष्यामि सांप्रतं द्विजनन्दन । पूजिते चाचिते विष्णौ फलं प्रामोत्यसंशयम् ॥ ४ येन पूजाविधानेन तुष्टिं प्राप्नोति माधवः । अत्रणं जलपूर्ण च कुम्भं चन्दनचितम् ॥ पञ्चरत्नसमायुक्तं पुष्पमालाभिवष्टितम् । स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि ॥ सौवर्ण कारयेदेवं माससंज्ञाभिधानकम् । पश्चामतेन विधिना स्नपनं मुमनोहरम् ॥ कारयेद्देवदेवेशं जगन्नाथं जगत्पतिम् । विलेपनं तु कर्तव्यं कुङ्कुमागरुचन्दनैः ।। वस्त्रयुग्मं च दातव्यं छत्रोपानहसंयुतम् । पूजयेदेवताधीशं कुम्भपात्रोपरि स्थितम् ।। पद्मनाभाय वै पादौ जानुनी विश्वमूर्तये । ऊरूं वै ज्ञानगम्याय कटिं ज्ञानप्रदाय च ॥ १० उदरं विश्वनाथाय हृदयं श्रीधराय च । कण्ठं कौस्तुभकण्ठाय बाहू क्षत्रान्तकारिणे ॥ ११ ललाटं व्योममर्ने तु शिरो वै सर्वरूपिणं । स्वनाम्ना चैव शस्त्राणि सर्वाङ्गं दिव्यरूपिणे ॥ १२ एवं विधिवत्संपूज्य ततोऽयं दापयेत्सुधीः । नालिकेरेण शुभ्रेण देवदेवस्य चक्रिणः ॥ १३ अनेनेवाघेदानेन संपूर्ण जायते व्रतम् । संसाराणवमग्नं भो मामुद्धर जगत्पते ।। त्वमीशः सर्वलोकानां त्वं साक्षाच्च जगत्पतिः। गृहाणायं मया दत्तं पद्मनाभ नमोऽस्तु ते॥१५ नैवेद्यानि सुहृयानि पसानि विशेषतः । देयानि तु विशेषेण केशवाय सुभक्तितः॥ १६ नागपत्रं सकर्पूरं दद्यादेवस्य भक्तितः । घृतेन दीपं कुर्यात्तु तिलतैलेन वा पुनः॥ १७ कृत्वा सम्यग्विधानेन गुरोः पूजां प्रकारयेत् । वस्त्र णि चेव चोष्णीषं कञ्चुकं च प्रदापयेत्।।१८ दक्षिणां च यथाशक्ति गुरवे संप्रदापयेत् । भोजनं चैव ताम्बूलं दत्त्वाऽऽचार्य प्रतोषयेत् ॥ १९ खवित्तस्यानुमानेन यथाशक्ति तु निर्धनैः । कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्धिनी ॥ २० ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम् । पुराणपाठसहितं हास्याहादसुसंयुतम् ॥ २१ स्तुवन्ति च प्रशंसन्ति जागरं चक्रपाणिनः । नित्योत्सवो भवेत्तेषां गृहे वै दशजन्मसु ॥ २२ अतो धन्यतमा चेयं कर्तव्या पक्षवधिनी । कृत्वा तु सकलं पुण्यफलं प्रामोत्यसंशयम् ॥ २३ पक्षवर्धिनीमाहात्म्यं ये शृण्वन्ति मनीषिणः । तैर्ऋतं तत्कृतं सर्व यावदाभूतसंप्लवम् ॥ २४ पञ्चानिसाधने पुण्यं यच स्यात्तीर्थमाधने । तत्पुण्यफलमानोति विष्णोर्जागरकारणात् ॥ २५
___ * धनुश्चिह्नान्तर्गतः पाठो ज. झ. अ. फ. पुस्तकस्थः । १ अ. रू विज्ञा' । २ झ. अ. णे। मुनाम्ना चैव कमलां सही(ही) दिव्यरूपिणी(म्)। ए' । ३ झ. म. 'त्पुण्यं ममवाप्नों।