________________
१३२४ महामुनिश्रीव्यासप्रणीनं
[ ६ उत्तरखण्डेन तापी न पयाष्णी च शिवाप्ता नैव चन्दना । चर्मण्वती च शरयूश्चन्द्रभागा न गिल्लका ॥ ३७ गोमती च विपाशा च शोणाख्यश्च महादः। किमत्र बहुनोक्तेन भूयो भूयो नराधिप ॥ ३८ उन्मीलनीसमं किंचिन्न देवः केशवात्परः । उन्मीलनीमनुपाप्य यैः कृतं केशवार्चनम् ॥ ३९ पापचक्रसमूहस्य राशि नाशयति क्षणात् । यस्मिन्मासे महीपाल तिथिरुन्मीलनी भवेत् ॥ ४० तन्मासनाम्ना गोविन्दः पूजनीयः प्रयत्नतः । जातरूपमयः कार्यो मासनाम्ना तु माधवः ॥ ४१ स्वशक्त्या विश्वरूपं तु श्रद्धाभक्तिसमन्वितः । पवित्रोदकसंयुक्तं पश्चरत्नसमन्वितम् ॥ ४२ गन्धपुष्पाक्षतैर्युक्तं कुम्भं स्रग्दामभूषितम् । पात्रं च सोदरं कार्य गोधूमैश्वापि पूरितम् ॥ ४३ नानारत्नश्च संयुक्तं नानागन्धेः प्रपूजितम् । मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम् ॥ ४४ श्वेताक्षेस्तण्डुलैश्चैव पूरणीयं प्रयत्नतः। प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम् ॥ उपानही तु राजर्ष आतपत्रं शिरोपरि । भाननं जलपात्रं च सप्तधान्यं तिलैः सह ॥ ४६ रूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः । धेनुर्वाऽत्र त(प्र)दातव्या सालंकारा सुसंयुता ॥४७ सुवर्णशृङ्गी रोप्यखुरी ताम्रपृष्ठी तथैव च । कांस्यदोहां रत्नपुच्छां दद्याद्वै गुरवे तदा ॥ ४८ शय्यां च पौष्करां दद्यान्माधवे भक्तिपूर्वकम् । धूपं दीपं तु नेवेद्यं फलं पत्रं निवेदयेत् ॥ ४९ पूजनीयो महाभक्तैर्मरेभिस्तु केशवः । तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा ॥ मासनाम्ना वे चरणों जानुनी विष्णुरूपिणे । गुह्यं तु भूतपतये कटिं वे पीतवाससे ॥ ब्रह्ममूर्तिन(भृ)ने नाभिमुदरं विश्वयोनये । हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठमूर्तये ॥ उदरगाय ललाटे तु बहुदन्तातुकारिणे(?)। उत्तमाङ्गं सुरेशाय सर्वाङ्गं सर्वमूर्तये ॥ ५३ स्वनाम्ना चाऽऽयुवादीनि पूजनीयानि भक्तितः । अयंदानं प्रकर्तव्यं नालिकेरादिभिः समम्।। शकोपरि फलं कृत्वा गन्धपुष्पाक्षतान्वितम् । सूत्रेण वेष्टनं कृत्वा दद्यादयं विधानतः॥ ५५ देवदेव महादेव श्रीकेशव जनार्दन । सुब्रह्मण्य नमस्तेऽ तु पुण्यराशिविवर्धन ॥ शोकमोहमहापापान्मामुद्धर महार्णवात् । [*सुकृत न कृतं किंचिजन्मकोटिशतैरपि ॥ ५७ तथाऽपि मां महास्वामिन्समुद्धर भवाणवात् । व्रतेनानेन देवश ये चान्ये मम पूर्वजाः॥ ५८ वियोनि च गताश्चान्ये पापान्मृत्युवशं गताः। ये भविष्यन्ति येऽतीताः प्रेतलोकात्समुद्धर॥ ५९ आर्तस्य मम दीनस्य भक्तिरव्यभिचारिणी । दत्तमयं मया तुभ्यं भक्त्या +गृह गदाधर ॥६० दत्त्वाऽयं धूपदीपायेनैवेद्यैर्विष्णुसंभवैः । स्तोत्रैर्नीराजनीतैर्नृत्यैः संतोषयेद्धरिम् ॥ ६१ वस्त्रदानश्च गोदानभाजनैस्तोपयेद्गुरुम् । तथा तथा विधातव्यं गुरुवै प्रीतिमाप्नुयात् ॥ ६२ लोकानां तारणार्थाय धात्रा सृष्टो गुरुय॑तः । अतो वै गुरुपूजा च कर्तव्या वै प्रयत्नतः ॥ ६३ अहितं यो नाशयति स्वहितं दर्शयेत्सदा । स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः॥ ६४ अकुर्वन्वित्तशाग्यं च गुरवे तनिवेदयेत् । गुरीनिवेदिते भूप परिपूर्ण भवेव्रतम् ॥ ६५ कृत्वा दिनकृतं कर्म भोजनं ब्राह्मणैः सह । कर्तव्यं नृपशार्दूल दिन नेयं कथानकैः ॥ ६६ अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् । कल्पकोटिसहस्राणि वसते विष्णुसंनिधौ ॥ ६७ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनाग्दसंवाद उन्मीलनातं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥ ..
__ आदितः श्लोकानां समष्ट्यङ्काः-३३७८५ * धनुचिदान्तर्गतः पाठः फ. पुस्तकस्थः । + आर्षम् । । एतदने किंचित्रुटितमिति भाति ।
-