SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ PAL - - - ३७ सप्तत्रिंशोऽध्यायः ] पद्मपुराणम् । १३२३ भोजनानन्तरं तेषां भोजनं कुरुषे नृप । तैरेव पूजितो विष्णुभक्तास्तु प्रपूजिताः ॥ ६ शालग्रामशिलाभूतां दत्त्वा (?) मूर्धनि प्रत्यहम् । त्वं धारयसि भूपाल कण्ठे नित्यं सुभक्तितः ७ धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूभुज । आरात्रिकं सदा कृत्वा भक्तानां वेदयेनृप ॥ ८ शसोदकं हते मूर्ति भ्रामयित्वा तु भक्तितः । नित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान्।।९ नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम्। विष्वक्सेनाय दत्त्वा वै स्वयं भुंक्ष्वसि वाजव:(भुनक्षि वा नृप) विष्णोनिवेदितं चान्नं वैष्णवैः सह भुज्यते। नित्यं नामसहस्रेण भक्त्या तो(स्तौ)षि जनार्दनः(नम्) दीपार्घदानान्ते विष्णोः कुरुषे गीतनर्तनम् । श्यामाकुरैः पूजयसे पूजान्ते नृपसत्तम ॥ १२ श्यामाकुरैः सदा वत्स पूजनमतिदुर्लभम् । पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते ॥ १३ अतो वै नास्ति लोकेऽस्मिन्दूर्वया सदृशं भुवि । तया वै पूजनं कार्य विष्णुसायुज्यमिच्छता १४ अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह । यवाक्षतेर्विशेषेण पूजनं कुरुपे न वा ॥ १५ पक्षे पक्षे नृपश्रेष्ठ विधिववादशीव्रतम् । यत्कृतं तु महाराज महापापप्रणाशनम् ॥ १६ मोक्षदं सुखदं चैव तथा घायुष्पदं सदा । एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम् ॥ गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम् । सर्वरोगादिशमनं पवित्रं कायशोधनम् ॥ व्रतमेतच्च कुरुपे न वा चैव नराधिप । दशर्मवि(मीवे)धरहितं कुरुपे जागरान्वितम् ॥ १९ तुलसीपत्रनिकरेनित्यं पूजयसे हरिम् । गोपीचन्दनजं पुण्डू भाले वा नृपसत्तम ॥ २० धारितं सर्वलोकानां पवित्रीकरणं नृप । अस्त्रं च धारय सदा गोपीचन्दनसंभवम् ॥ २१ ब्रह्महा हेमहारी च मद्यपानी तथैव च । अगम्यागो महापापी तथा ह्यन्तभाषितः ॥ २२ ते सर्वे मुक्तिमायान्ति तिलकधारणादतः । बिर्षि कण्ठे नित्यं त्वं धात्रीफलसमुद्भवम् ।। २३ मालां मुख्यायु(मु)त समं(मां) तुलसीपत्रसंभवाम् । शालग्रामशिलायुक्तं द्वारकायां समुद्भवम्।।२४ नित्यं पूजयसे भूप भुक्तिमुक्तिफलपदम् । पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः॥ २५ चतदैत्यस्य राज्यस्य अहादस्य च भूपतेः(?) । वासरं वासुदेवस्य सवेधं कुर्वतो नरान् ॥ २६ निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः । सवेधं वासरं विष्णोर्यस्मिन्राष्ट्र प्रवर्तते ॥ २७ लिप्यते तेन पापेन राजा भवति नारकी । वेधं चतुर्विधं त्यक्त्वा समुपोप्य हरेर्दिनम् ॥ कुलकोटि समुद्धृत्य विष्णुलोके महीयते ।।* २८ गौतम उवाचशृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम् । यच्छत्वा पापिनः सर्वे मुक्तिमायान्ति तत्क्षणात द्वादशीसंभवं पुण्यं मयाऽऽख्यातं न कस्यचित् । वैष्णवोऽसि महाराज भक्तो भागवतो नृणाम् वैष्णवं तन्महागुप्तं तद्वतं त्वं निशामय । उन्मीलनी नाम पुरी(रा) भक्त्या मे माधवेन तु ३१ कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम् । एकादशी बहोरात्रं प्रभाने घटिका भवेत् ॥ ३२ उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया । त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ३३ कोव्यंशेनैव तुल्यानि मखा वेदास्तपांसि च । उन्मीलनीसमं किंचिन्न भूतं न भविष्यति ॥ ३४ प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करम् । शैलो हिमाच(कु)लो नैव न मेरुर्गन्धमादनः ॥३५ शैलो नैवेह मलयो विन्थ्यो नैव च नैमिषम् । गोदावरी न कावेरी चन्द्रभागा न वेदिका ॥३६ * एतदने किंवित्रुटितम् ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy