________________
१३२२ महामुनिश्रीव्यासपणीतं
[ ६ उत्तरखण्डेमहादेव उवाचविष्णोस्तद्वचनं श्रुत्वा कन्या वचनमब्रवीत् ।
कन्योवाचअहमेकादशी विष्णो सर्वशत्रुक्षयंकरी । क्षीयमाणं हरिं दृष्ट्वा प्रसुप्तं च जनार्दनम् ॥ त्रिषु लोकेषु भयदमव्ययं दानवं ततः । मया कुपितया विष्णो दानवश्व निपातितः॥ ८२
श्रीभगवानुवाचवरं वरय भद्रं ते यत्ते मनसि वर्तते । तत्सर्व संपदास्यामि याचितं मम चानघे ॥ ८३
एकादश्युवाचमम दि(मदिवसो महापुण्यः सर्वपुण्येषु पठ्यते । अतो मदिवसे प्राप्त उपवासं करोति यः ८४ सोऽश्वमेधसमं पुण्यं भविष्यति (प्राप्स्यत्येव) जनार्दन । एकभक्तेन नक्तेनोपवासेन विशेषतः॥ [*ये कुर्वन्ति नरश्रेष्ठास्ते वै यान्ति त्वदालये। रात्री जागरणं कार्य मम स्वामिन्विशेषतः] ८६ प्रहरे प्रहरे पुण्या पवित्रा पापनाशिनी । एवंविधं मम व्रतं ये कुर्वन्ति नरोत्तमाः॥ ८७ ते वै विष्णुपदं यान्ति ह्युपवासे कृते नराः । पुष्पैर्दीपैस्तथा धूपैर्भक्तिभावसमन्वितः ॥ ८८ करोति जागरं रात्रौ निप्पापो जायते नरः । ददामि वैष्णवं लोकं कलाकोटिशतानि च ॥ गर्भवासं न यास्यन्ति तादृशीं कुरु मे(मा) प्रभो ।
श्रीभगवानुवाचयत्त्वया वाञ्छितं भद्रे तत्सर्वं च भविष्यति । धर्मकामार्थमोक्षाच भविष्यन्ति न संशयः ॥ ९०
. महादेव उवाचएकादशी अहोरात्रं दशमी घटिकाऽपि चेत् । सा तिथिः परिहर्तव्या पोष्या द्वादशी शुभा९१ एकादशी तु संपूर्णा द्वादशी वृद्धिगामिनी । तस्यां शतगुणं पुण्यं त्रयोदश्यां तु पारणा ॥ ९२ न गङ्गा न गया भूमौ न काशी न च पुष्करम् । न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु ॥९३ यः करोति नरो भक्त्यैकादशी विष्णुवल्लभाम् । ऐहिकं च फलं प्राप्य ह्यन्ते मोक्षमवामुयात् ९४ इति भीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवाद एकादश्युत्पत्तिर्नाम घट्त्रिंशोऽध्यायः ॥ ३६॥
आदितः श्लोकानां समष्ट्यङ्काः-३३७१८
अथ सप्तत्रिंशोऽध्यायः ।
महादेव उवाचअतस्त्वां संप्रवक्ष्यामि हान्मीलनीमनुत्तमाम् । यस्याः श्रवणमात्रेण जन्मसंसारबन्धनात् ॥ १ यथाऽऽत्मा मुच्यते पापैः स्वर्गलोके महीयते । [पाप्य] देवान्पितूंश्चैव तस्या गतिमवाप्नुयात् ॥२ विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात् । तस्य चात्र न संदेहः स्वर्गलोके महीयते ॥ ३ स्वस्थानं नत्र वै प्राप्तः शिवलोके महीयते । अतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनम् ॥ ४ वैष्णवानां तु ये राजन्नपकुर्वन्ति नित्यशः । तेषां दण्डं तु कुरुषे नो वा तेषां नराधिप ॥ ५ * धनुश्रिद्धान्तर्गतः पाठः फ. पुस्तकस्थः । + एतदप्रे किंचित्रुटितं भाति ।
१ फ. मले केगु । २ फ. शतावमेधसमं ।