________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेगुरूणामपि सर्वेषां पञ्च पूज्या विशेषतः । तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥ ३५ यो भावयति या सूते येन विद्योपदिश्यते । ज्येष्ठो भ्राता च भर्ता च पश्चैते गुरवः स्मृताः॥३६ आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ॥ ३७ यावत्पिता च माता च द्वावेती निर्विकारिणो । तावन्सर्व परित्यज्य पुत्रः स्यात्तत्परायणः॥३८ पिता माता च सुप्रीतौ स्यातां पुत्रगुणर्यदि । स पुत्रः सकलं धर्म शामयातेन कर्मणा ॥ ३९ नास्ति मातृसमं देवं नास्ति पितृसमो गुरुः । तयोः मन्युपकारोऽपि न कथंचन विद्यते ॥ ४० तयोनित्यं प्रियं कुर्याकर्मणा मनसा गिरा । न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ॥ ४१ वर्जयित्वा मुक्तिफलं नित्यं नमित्तिकं तथा । धर्मसारः सदिष्टः प्रेन्यानन्तफलप्रदः॥ ४२ सम्यगाराध्य वक्तारं विसष्टस्तदनुज्ञया । शिष्यो वियपालं मुझे प्रेन्य चाडपात दिवि ॥ ४३ यो भ्रातरं पितृरामं ज्येष्ठं पढोऽयमन्यते । तेन दोपण गंमन्य निग्यं घोरमृच्छति ॥ ४४ पुंसां वर्त्मनि पृष्ठेन पज्यो भर्ता तु सर्वदा । अपि मातार लोकोऽस्मिनुपकाद्धि भौरवम् ॥ ४५ मातुलांच पितृव्यांश्च श्वशुरानृविजी गरुन । असावमिनि पापयुधाय यकीयसः ॥ ४६ अवाच्यो दीक्षिना नाम्ना यवीयानपि यो भवेन् । भो भवत्परक वनमाभमापन धर्मवित्।।४७ अभिवाद्यश्च पूज्यश्च शिस्मा नस्य एव च । ब्राहाणक्षत्रियाश्च श्रीकामः सादरं सदा ॥ ४८ नाभिवाद्याश्च विशेण क्षत्रिपाद्याः कथंचन । ज्ञानयमगणाना याप्येने पह, श्रुताः॥ ४९ ब्राह्मणः सर्ववर्णानां स्वस्ति कादिति श्रुतिः । मरर्गन सवर्णानां कामवाभिवादनम् ॥ ५० गुरुरग्निजिातीनां वर्णानां ब्राह्मणी गुरुः । पतिरको गुलः वीणा मीत्राभ्यागनो गुरुः ॥ ५१ विद्या कर्म वयो बन्धुर्वितं भवति पञ्चम। मान्यस्यानानि पश्चाऽऽहु: पूर्व एवं गुरूतगत ॥५२ पञ्चानां त्रिषु वर्णेषु भयांनि वलयन्ति च । यत्र स्युः मोऽत्र मानाः इन्द्रोऽपि दशमी गतः ५३ पन्था देयो ब्राह्मणाय स्त्रिय राज्ञे विवक्षपे । वृद्धार भारमाय गंगिन दुर्वलाय च ।। ५४ भिक्षामाहृत्य शिष्टानां गृहभ्यः प्रयाऽवम् । लिदाय र नीद्वायतस्तदनुसया॥ ५५ भवत्पूर्व चरद्भक्ष्यमुपनीतो द्विजानमः । भवन्म-यं तु गजन्य तु मदुत्तर ॥ ५६ मातरं वा स्वसारं वा मातुर्वा भगिनी निजाट । मिसन नियमं या नमविमानयेत ५७ सजातीयगृहेप्वर्व सार्ववर्णिमेव च । भक्ष्यस्याऽऽघर प्रालितादिवमितम् ॥ ५८ वेदयज्ञैरहीनानां प्रशस्तानां कर्मम् । प्रधानाय तोऽन्यहम् ॥ ५९ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभ बन्योहाना पूर्व विदर्जयेत् ॥ ६० सर्व वा विचरद्रामं पर्वोक्तानापसंभने । नियम्य प्रयनो वार्च दिशयन लोकायन ॥ ६१ समाहृत्य तु भैक्ष्यं तद्यावदर्थममायया । भुजीत प्रपना नित्यं वाग्यताऽनन्यमानसः ॥ ६२ भैक्षेण वर्तयन्नित्यं नकान्नादो भवेदवती । भक्षण वनिनो निरुत्वाससमा मृता॥ ६३ पूजयेदशनं नित्यं मदाच्चैतदकन्सयन । दृष्ट्वा हयप्रसीदच भनिनन्दच सर्वशः॥ ६४ अनारोग्यमनायुष्यमस्वय॑ चातिभोजनम् । अपुण्यं लोकपिविष्टं तस्मात्तत्परिवर्जयेत् ॥ ६५ पाङ्मुखोऽनानि भुञ्जीत सूर्याभिमुखमेव वा । नाद्यादुदङ्मुखो नित्यं विधिरेप सनातनः ॥६६
१ स. अ. सृष्टेन। २ ट. 'न्। आगच्छध्वमि । ३ ट वन्धुः कुलं भ'। ४ ट. 'व पूर्ववर्णेभ्य एव । ५ क. सुकर्मसु । म. भक्ष्येग।