________________
१२१ एकविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
३७१ पूर्वजन्मार्जितावासान्स्मृत्वा तत्र प्रधावति । तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः ॥ ४४ एवं नानाविधान्स्वमानन्तरात्मा प्रपश्यति । उत्तमांश्च विरुद्धांश्च कर्मयुक्तावरानने ॥ ४५ गिरीस्तथा सुदुर्गाश्च बहूनुच्चावचांस्तथा । तदेव वानिकं विद्धि [*कफरत्तद्वदाम्यहम् ॥ ४६ जलं नदीं तडागांश्च पयःस्थानानि पश्यति । अग्निं च पश्यते देवि बहु काश्चनमुत्तमम् ।। ४७ तदेव पैत्तिकं विद्धि ]भाव्यं चैव वदाम्यहम् । प्रभाते दृश्यते स्वमो भव्यो वाऽभव्य एव च ॥४८ कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः । स्वमस्यापि अवस्थानं कथितं वरवर्णिनि ॥ ४९ तद्भाव्यं तु वरारोहे विष्णाश्चैव भविष्यति । तन्निमित्तं त्वया दृष्टो दुःस्वमः स तु प्रेक्षितः ॥५० इति श्रीमहापुगणे पाद्मे भूमिखण्डे वेनोपाग्याने गुरुनार्थ कामोदाव्याने विंशाधिकशततमोऽध्यायः ॥ १२० ॥
आदिनः श्लोकानां समष्ट्यङ्काः-८८५०
अथकांवशाधिकशततमोऽध्यायः ।
कामोदोवाचन विदुर्देवताः सर्वा यस्यान्तं रूपमेव हि । यस्मिल्लीनम्नु सर्वोऽयं से विश्वात्मा प्रकथ्यते ।। ? यस्य मायाप्रमुग्धस्तु संसारः शृणु नारद । कम्मापयाति संसारं मम स्वामी जगत्पतिः ॥ २ पापेश्चापि सुपुण्यश्च नगे बद्धस्तु कर्मभिः । मंसारं सरने विप्र हरिः कस्माद्वद्वद ॥ ३
नारद उवाचशृणु देवि प्रवक्ष्यामि यत्कृतं तेन विष्णुना । भृगारग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम् ॥ ४ इन्द्रस्य वचनात्मद्यो गतोऽसौ दानवैः मह । योद्धं विहाय गोविन्दो भृगोश्चैव मवोत्तमम् ॥ ५ मखं त्यक्त्वा गते देवि पश्चात्तदानवोत्तमः। आगत्य ध्वमिनः सर्वः स यज्ञः पापचेतनः ॥ ६ हरि क्रुद्धस्तु योगीन्द्रः शशाप भृशमेव नम् । दश जन्मानि भुइक्ष्व त्वं मच्छापकलुपीकृतः ॥७ कर्मणश्वास्य संभोगं संभोक्ष्यति जनादनः । ननिमित्तं त्वया देवि दुस्वप्नः प्रसमीक्षितः॥ ८ इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं स नारदः । कृष्णस्यापि सुदुःखेन दुःविता साऽभवत्तदा ॥ रुरोद करुणं बाला हाहंति वदती मुहुः । गङ्गानीगंपविष्टा सा जलान्ते शृणु नन्दन ॥ १० स्वनेत्राभ्यां तथाऽश्रृणि दुःखेनापि प्रमुश्चति । तान्यणि प्रमुक्तानि गङ्गानाये पतन्त्यपि ॥ ११ जलेप्वव निमजन्तस्तस्याश्चाप्यश्रुविन्दवः । संभवन्ति पुनस्तान पद्मरूपाणि तानि च ॥ १२ गङ्गातोयप्रयुक्तानि वाहितानि प्रयान्ति वै । ददृशे दानवश्रेष्ठो विष्णुमायाप्रमोहितः॥ १३ दुःखजानि न जानाति मुनिना कथितान्यपि । हर्षेण महताऽऽविष्टः परिजग्राह सोऽसुरः ॥ १४ पद्मस्तु पुष्पितैः सोऽपि पूजयेद्गिरिजाप्रियम् । सप्तकोटिभिदैत्येन्द्री विष्णुमायाहृतान्तरः ॥ १५ अथ क्रुद्धा जगद्धात्री शंकरं वाक्यमब्रवीत् । पश्यनस्य विकर्मत्वं दानवस्य तु दुर्मतेः॥ १६ शोकोत्पन्नः प्रफुल्लैश्च भवन्तं परिपूजयेत् । प्राप्यते दुःखसंतापं मुदं प्रामुं न चाईति ॥ १७
* एतच्चिद्वान्तर्गतः पाठः क. ख. ए. च. छ. झ. ह. द. पुस्तकस्थः ।
क.
क. ख. ड. च. द. स वा आत्मा । ड. म वै स्वात्मा । २ ख. कु. च. छ म. द. म् । नरकान्दश प्रभ। ख. घ. रु. छ. झ.ट. ठ. ड. द. स्थ महामते । शो ।