________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेतद्वत्स्वमस्य वै भावः कथ्यते शृणु भामिनि । आत्मा शुद्धो न रक्तस्तु रागद्वेषविवर्जितः ॥ १५ पञ्चभूतात्मकानां च मुषित्वैव सुनिश्चलः । षड्विंशतिसुतत्त्वानां मध्ये चैष विराजते ॥ १६ शुद्धात्मा केवलो नित्यः प्रकृतेः संगतिं गतः । तद्भावैर्वायुरूपैश्च चलते स्थानतो यदा ॥ १७ आत्मनस्तेजसश्चैव प्रतितेजः प्रजायते । अन्तरात्मा शुभं नाम तस्य एव प्रकथ्यते ॥ १८ पयसश्च यथा भिन्ना भवन्त्यम्बुकणाः शुभे । आत्मनस्तु तथा तेजो ह्यन्तरात्मा प्रकथ्यते ।। १९ F हि पृथ्वी स वै वायुः स चाप्याकाश एव हि । स वै तेजश्च दिव्यं तु एते पञ्च पुरा कृताः आत्मनस्तेजसो भूता मलरूपा महात्मनः । तस्यापि संगति प्राप्ता एकत्वं च प्रयान्ति ते ॥ २१ आत्माभावप्रदोषेण नाशयन्ति वरानने । [*मृत्पिण्डमन्यमिच्छन्ति वारं वारं वरानने] ॥ २२ तेषां क्रीडाविहारोऽयं सृष्टिसंवन्धकारणम् । उदकस्य तरङ्गस्तु जायते च विलीयते ॥ २३ पुनभूतिः पुनहानिस्तथा दृश्यः पुनः पुनः । अपां रूपस्य दृष्टान्तं तद्वदेषां न संशयः॥ २४ आत्मा न नश्यते देवि तजा वायुने नश्यति । न नश्यता घराकाशी न नश्यन्त्याप एव च।।२५ पश्चैव आत्मना साधं प्रभवन्ति प्रयान्ति च । आत्मादयो यमी भंद्र नित्यरूपा न संशयः।। २६ पिण्ड एव प्रणश्यत तेषां मंजात एव च । विषयाणां सुदोषश्च रागद्वेषादिभिहनः ॥ २७ प्राणाः प्रयान्ति वै पिण्डान्पश्च पञ्चात्मका द्विजाः । पिण्डान्ने वसत आत्मा प्रतिरूपः स्थिनः स च अन्तरात्मा यथा चाग्नेः स्फुलिङ्गस्तु प्रकाशते । तथा प्रकाशमायाति दृश्यादृश्यः प्रजायते ।।२९ शुद्धश्चात्मा परं ब्रह्म सो जागर्ति नित्यशः । अन्तगन्मा प्रवद्धस्तु प्रकृतेश्च महागुणैः ॥ ३० अन्नाहारस्तु मंपुष्टैरन्तरात्मा सुग्वं ब्रजेत् । सुमुग्वान्जायते ['मोहस्तस्मान्मनः प्रमुह्यति ॥ ३१ पश्चात्संजायते] निद्रा तामसी लयवर्धिनी । नाडीमार्गेण यः सूर्यो मेरुमुल्ल झ्य गच्छति ।। ३२ तदा रात्रिः प्रजायेन यावन्नोदयते रविः । विषयान्धकारमुक्तस्त्वन्तरात्मा प्रकाशते ॥ ३३ भावस्तत्त्वात्मकानां तु पर्श्वभावस्तु प्रेषितैः । पूर्वजन्मास्थितः पिण्डेग्न्तरात्मा प्रगृह्यते ॥ ३४ स च पश्यति वै स्थानमुच्चावचं शुभानने । संसारे अन्तगन्मा व दोर्वद्धः प्रणीयते ॥ ३५ कायं रक्षति जीवात्मा पश्चात्तिष्टति नित्यशः ॥ उदानः स्फुरते तीव्रस्तस्माच्छन्दः प्रजायते । [*शुप्का भस्वा यथा श्वासं कुरुते वायुपूरिता ३७ तद्वच्छब्दवशाच्वासमुदानः कुरुने बलात । आत्मनस्तु प्रभावन [दानो बलवान्भवेत् ॥ ३८ एवं कायः प्रमुग्धस्तु मृतकल्पः प्रजायते । ततो निद्रा महामाया तस्याङ्गेषु प्रयाति सा ॥ ३९ हृदि कण्ठे तथा चाऽऽस्ये नामिकाग्रे प्रतिष्ठति । बाह विकुच्य संतिष्ठद्धृद्गतां नाभिमण्डले ॥ ४० आत्मनस्तु प्रभावाच उदानो नाम मारुतः । प्रजायंत महातीवो बलरोधं करोति सः॥ ४१ यथा रज्जुप्रबन्धस्तु दारुकीलधरः स्थितः । तथा चाऽऽत्मा सुमंलग्नः प्राणवायुन संशयः॥ ४२ अन्तरात्मप्रसक्तस्तु प्राणवायुः शुभानने । बुद्धिविद्रोहितो भद्र अन्तरात्मा प्रधावनि ॥ ४३ ___ एतच्चिद्रान्तर्गतः पाठः, छ. ड. पुस्तकस्थः ।। एतच्चिदान्तर्गतः पाटः क. ख. दृ. च. द. ढ. पुस्तकरथः । * तएचिहान्तर्गतः पाठो ड. पुस्तकस्थः ।
..
.
c
..
३६
१छ. 'ने । एतनिमित्तमि । २ घ. ट. ठ. , 'तः । प्रणाशं यान्ति वै पिण्डाः पञ्च । ३ क.ख. घ. दृ. च. छ. झ. ट. ठ. ह. द. द्विज । ४ क. ख. ह. च. झ. ड. ड. दा जयति । निश्चितः । अ । ५ क. ख. ड. च. छ. झ. ह. द. "सी तमव । ६ क. ख. ङ. च झ. द. 'श्चतत्त्वैः प्रपोषितः । पु' । छ. श्चतत्त्वः प्रतोषितः । । क, ख. इ. च. स. ड. द. महामते । ८ ड. बलाद्रोधं । ९ व. द. ट. इ. वायुमहामते । बु ।