________________
२५८
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
३०
३१
शुक्रं च रक्तमेकस्थमेकाहात्कललं भवेत् । पञ्चरात्रेण कललं बुद्बुदत्वं ततो व्रजेत् || भवते मासमात्रेण पञ्चधा जायते पुनः । ग्रीवा शिरश्व स्कन्धश्च पृष्ठवंशस्तथोदरम् ॥ पाणी पादौ तथा पार्श्व कटिर्गात्रं तथैव च । मासद्वयेन सर्वाणि क्रमशः संभवन्ति च ॥ ३२ [*त्रिभिर्मासैः प्रजायन्ते शतशोऽङ्कुरसंभवाः । मासैश्चतुर्भिर्जायते अङ्गुल्यादि यथाक्रमम् ] ॥ ३३ मुखं नासा च कर्णौ च मासैर्जायन्ति पश्चभिः । दन्तपङ्गिस्तथा जिह्वा जायते च ततः पुनः ३४ कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरे पुनः । पायुर्मेण्द्रमुपस्थं च शिश्नश्वाप्युपजायते । संधयो ये च गात्रेषु मासैर्जायन्ति सप्तभिः ।।
३५
३६
३७
प्रत्यङ्गमङ्गं संपूर्ण शिरः केशसमन्वितम् । विभक्तावयवं स्पष्टं पुनर्मासाष्टमेव ( ? ) च ॥ पञ्चात्मकसमायुक्तः परिपकशरीरकः । मातुराहारवीर्येण षड्विधेन रसेन च ।। नाभिसूत्रनिबद्धेन वर्धते स दिने दिने ।
३८
४०
४२ ४३
ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मि शरीरके । दुःखं सुखं विजानाति निद्रासुतं पुराकृतम् ॥ ३९ मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नानायानिसहस्राणि मया दृष्टान्यनेकशः ।। अधुना जातमात्रोऽहं प्राप्त संस्कार एव च । ततः श्रेयः करिष्यामि येन गर्भे न संभवः ।। ४१ गर्भस्थश्चिन्तयत्येवमहं गर्भाद्विनिःसृतः । अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम् ।। अवश्यं गर्भदुःखेन महता परिपीडितः । जीवः कर्मवशादास्ते मोक्षोपायं विचिन्तयन् ।। यथा गिरिगुहाक्रान्तः कश्चिद्दुःखेन तिष्ठति । तथा जरायुणा देही दुःखं तिष्ठति दुःखितः ॥ ४४ पतितः सागरे यद्वद्दुःखमास्ते समाकुलः । गर्भोदकेन सिक्ताङ्गस्तथाऽऽस्ते व्याकुलात्मकः ॥ ४५ लोहकुम्भे यथा न्यस्तः पच्यते कश्चिदग्निना । गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना ॥ ४६ सूचीभिरग्निवर्णाभिर्दुर्भिन्नस्य निरन्तरम् । यद्दुःखं जायते तस्य तनर्भेऽष्टगुणं भवेत् ।। गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् । देहिनां दुःखमतुलं सुघोरमपि संकटम् । इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् । चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ।। गर्भात्कोटिगुणं पीडा यातुर्जन्मनि पीडनात् । संमूर्च्छितस्य जायेत जायमानस्य देहिनः ॥ इक्षुवत्पीड्यमानस्य पापमुद्गरकेण च । गर्भान्निष्क्रममाणस्य प्रबलैः सृतिवायुभिः ॥ जायते सुमहदुःखं परित्राणं न विदन्ति ।।
४७
४८
४९
५०
५१
५३
५४
यत्रेण पीड्यमानाः स्युर्निःसाराँश्च यथेक्षवः । तथा शरीरं योनिस्थं पात्यते यत्रपीडनात् ।। ५२ अस्थिमद्वर्तुलाकारं स्नायुबन्धनवेष्टितम् । रक्तमांसंवसाक्लिष्टं विण्मूत्रद्रव्यभाजनम् || केशलोमनखच्छन्नं रोगायतनमुत्तमम् । वदनैकमहाद्वारं गवाक्षाष्टक भूषितम् ॥ ओष्ठद्वयकपार्ट तु दन्तजिह्वागलान्वितम् । नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ॥ [ 'जराशोकसमाविष्टं कालवक्त्रानले स्थितम् । कामक्रोधसमाक्रान्तं श्वसनैश्वोपमर्दितम् ] ॥५६ [ भोगतृष्णातुरं मूढं रागद्वेषवशानुगम् ] । सवृत्ताङ्गं च प्रत्यङ्गं जरायुपरिवेष्टितम् ॥
५५
५७
* एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ. ड ढ पुस्तकस्थः । + एतचिहान्तर्गत: पाठो घ. पुस्तकस्थ: । * एतचिहान्तर्गतः पाठः क. ख. ङ च छ झ. द. पुस्तकस्थः ।
१ म. भवेत्तमा । २क. ख. ड. च. छ. झ. ड ढ पर्वाणि । ३ क. ख. ङ च छ झ. ड ढ ततो नखाः । क । ४क. ख. घ. छ. च. छ. झ. ट. ड. ट. कधा । अ । ५ ङ. 'डा यो नियन्त्रनि । ६ ग. घ. ज. 'लैः सृति ं । ७ घ. यह ममदालिम बिं ।
। ..
KE