________________
६२ द्विषष्टितमोऽध्यायः ] सुकर्मोवाच
२०
२१
अयं मे ह्यतिथिः प्राप्तो विद्याधरो हि पिप्पलः । मामेवं भाषते प्राज्ञो विश्ववश्यस्य कारणम् १८ प्रत्ययार्थं समाहूता अस्यैव च महात्मनः । स्वं स्वं स्थानं प्रगच्छध्वमित्युवाच सुरान्प्रति ।। . १९ तमुचुस्ते ततो देवाः सुकर्माणं महामतिम् । अस्माकं दर्शनं विम विफलं नैव जायते ।। वरं वरय भद्रं ते मनसा यद्धि रोचते । तत्प्रद्मो न संदेहस्त्वेवमृचुः सुरोत्तमाः ॥ भक्त्या प्रणम्य तान्देवान्वरं ब्रूते द्विजोत्तमः । अचलां दत्त देवेन्द्रा सुभक्ति भावसंयुताम् ॥ मातापित्रोव मे नित्यमेतद्वरमनुत्तमम् ॥ [*पिता मे वैष्णवं लोकं प्रयात्वेतद्वरोत्तमम् । तद्वन्माता च देवेशा वरमन्यं न याचये ॥ ॥] २३ देवा ऊचु:
२२
पद्मपुराणम् ।
२४९
पितृभक्तो विप्रेन्द्र सुभक्तिस्ते भवत्विह । सुकर्मञ्श्रूयतां वाक्यं प्रीत्या युक्ताः सदैव ते ॥ २४ एवमुक्त्वा गता देवाः स्वर्लोकं नृपनन्दन । सुकर्मणैवमाचर्य तस्याग्रे परिदर्शितम् ।। २५ दृष्टं तु पिप्पलेनापि कौतुकं महदद्भुतम् । तमुवाच स धर्मात्मा पिपलः कुण्डलात्मजम् ।। २६ अर्वाचीनं त्विदं रूपं पराचीनं च कीदृशम् । प्रभावमुभयोश्चैव वदस्व वदतां वर ॥
२७
सुकर्मोवाच
२८
३०
अर्वाचीनस्य रूपस्य लिङ्गमेव वदामि ते । येन लोकाः प्रमोद्यन्त इन्द्रायाः सचराचराः ॥ अयमेष जगन्नाथः सर्वगो व्यापकः परः । अस्य रूपं न दृष्टं हि केनाप्येव हि योगिना ।। २९ श्रुतिरेव वदत्येवं न वक्तुं शक्यतेऽपि सः । अपादो करोsनाम कर्णो मुग्ववर्जितः ॥ सर्वे पश्यति वै कर्म कृतं त्रैलोक्यवासिनाम् । तेपामुक्तमकर्णश्च स शृणोति सुशान्तिदः ॥ ३१ गतिहीनो व्रजेत्सोऽपि सर्वत्र परिदृश्यते । पाणिहीनः पादहीनः कुरुते च प्रधावति ॥ सर्वत्र दृश्यते विश्वव्यापकः पादवर्जितः ||
३२
यं न पश्यन्ति देवेन्द्रा मुनयस्तत्त्वदर्शिनः । स न पश्यति तान्सर्वान्सत्यासत्यपढे स्थितः ।। ३३ व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम् । यं जानाति महायोगी व्यासां धर्मार्थकोविदः || ३४ तेजोमूर्तिः स चाऽऽकाशमेकवर्णमनन्तकम् । व्यामश्चैव विजानाति मार्कण्डेयश्च तत्पदम् ॥ ३५ पराचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः । यदाऽऽहृत्य स भूतात्मा स्वयमेव प्रजापतिः ॥ ३६ अप्सु शय्यां समाश्रित्य शेपभोगास्थितः प्रभुः । तमाश्रित्य स्वपित्येकी बहुकालं जनार्दनः ।। ३७ जलान्धकारसंतप्तो मार्कण्डेयो महामुनिः । स्थानमिच्छन्स योगात्मा निर्विण्णो भ्रमणेन सः ।। ३८ भ्रममाणः स ददृशे शेषपर्यङ्कशायिनम् । सूर्यकोटिप्रतीकाशं दिव्याभरणभूषितम् ।। दिव्यमाल्याम्बरधरं सर्वव्यापिनमीश्वरम् । योगनिद्रां गतं कान्तं शङ्खचक्रगदाध॑रम् ।। एका नारी महाकाया कृष्णाञ्जनचयोपमा । दंद्राकरालवदना भीमरूपा द्विजोत्तम ॥ artist मुनिश्रेष्ठोमा भैरिति महामुनिः । पद्मपत्रं सुविस्तीर्ण पचयोजनमायतम् ॥ तस्मिन्पत्रे महादेव्या मार्कण्डेयो महामुनिः । संनिवेश्य सुखेनापि नास्त्यत्र च भयं तव ॥ ४३ तामुवाच स योगीन्द्रः का त्वं भवसि भामिनि । ['पृष्टवं मुनिना देवी सादरं माह भूसुर ] ॥ ४४
३९
४०
४१
४२
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. ट. पुस्तकस्थः । + ञ. पुस्तक एवेदम् ।
१. न्द्र भक्त्या ते संभ । २ क ख च सुमाक्षिकः । ड. समाक्षिकः । ३ क. ख. ड. च. छ. झ.ट. द्वं श्रुतिराख्याति निश्चितम् । ४ ८. दर्शनात्मकम् । ५ ड. 'नः । मायान्ध । ६ . 'निद्रा च तत्कान्ता श। ७. धरा । एकाकिनी म ।