________________
६४ चतुष्पञ्चाशत्तमोऽध्यायः] पमपुराणम्।
२३५ गच्छ तत्र महत्कार्यमुत्पाद्यं सांप्रतं ध्रुवम् । कस्मात्कुत्ससि मे तेजत्रैलोक्यस्य विनाशनम् ॥१३ विष्णुरुवाच
आकर्ण्य वाक्यं तु मनोभवस्य एषा न साध्या तव काम जाने । धर्मेण वीर्येण सुसत्यभावा पुण्येन पुण्या बहुपुण्यचारा ॥ पश्यामि तेजो बलमुग्रवीर्यमितो हि गत्वा च धनुष्मता वै । तेनापि साधं प्रजगाम देवो रत्या च दूत्या च पतिव्रतां ताम् ॥ एकां सुपुण्यां स्वगृहे स्थितां तां ध्याने प्रलीनां परिहतुकामाम् ॥ यथासुयोगं परिध्यायमानां विकल्पहीनी न च कल्पयेत्कः ॥ अत्यद्भुतं रूपमनन्यतेजःकन्दर्पयुक्तं हि सतां प्रमोदम् ॥ लीलायुतं भावयुनं महात्मा तस्याग्रमेवं च पुनर्ददर्श ॥ दृष्ट्वा सुलीलं पुरुषं महान्तं चरन्तमेवं परिकामभावम् ॥ जाया हि वैश्यस्य महान्मनस्तु मेने न सा रूपगुणं न तेजः ॥ जलं यथा पद्मदले गतं वै प्रयाति दूरं च दलं विहाय ॥ शङ्काकुलं मानसमेव सद्यः संजालमस्यास्तु पतिव्रतायाः ॥ अनेन दूनी परिप्रेषिता पुरा नं तु ध्रुवत्येव गुणज्ञमेनम् ।। लीलास्वरूपं बहु आत्मभावं मामेव सर्व परिदर्शयेद्यः॥ ममैव कालं प्रवलं प्रबुवा गते हि कान्त स्वगुणीघशृङ्खलैः ।। रत्या समेतः स कथं तु जीवत्पत्या स्वभावेन प्रसादितं च (?) ॥ ममापि भावं परिगृह्य कान्तोऽजीवत्कियान्वाऽपि सुबुद्धियुक्तः ॥ शून्यो हि कायो मम चास्ति सद्यश्चेष्टाविहीनो मृतकल्प एव ।। कायस्वयानस्य प्रजाः प्रनष्टा सुहृत्क्रियाख्यं परिगृह्य कर्म । ममापि केनापि समं तु कान्तं स ऊर्ध्वशोभामनयञ्च कामः ॥ यदा स्तुतो वचनहर्षयुक्तः स्वकन्धरोपरि नृत्यमानः ॥ दत्त्वा अनेनापि प्रभाषयेध्रुवं यो मां हि वाञ्छत्यपि भोक्तुकामः ॥ एवं विचार्यैव तदा महासती सत्याख्यरज्ज्वी विनिबद्धतेजाः ॥ ज्ञात्वा गृहान्तः प्रविवेश सा तदा स्वकान्तभावं निजमेव रक्ता । इति श्रीमहापुराणे पाझे भमिखण्डे वेनोपाग्व्याने सुकलाचरिते चतुष्प नाशत्तमोऽध्यायः ॥ ५४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-६१०५
१ ग. घ. ज. त्यराता पु । ड. त्यदेहा पु । २ ग. रिभर्तुयुक्ताम् । ३ ग. घ. अ. कत्थहीनां नरकस्य एकाम् । अ । ४ म. नां तु रहस्य एकाम् । अ। ५ क. ख. ग. घ. च. छ. झ. ट. ड. दे. प्रमोहम् । ६ क. ख. र. च. छ. स.ट, ... भोगयुतं । ७ क. ख. कु.च. छ. स. द. "वेत्सत्यात्मभारेण प्रमदितश्च । म । इ. 'वेत्सत्याश्च भा।८क.ख. . च. छ. झ२. द. कामस्य प्रामस्य । ९ग. घ. ज.ट. ड. 'हृत्कृपाख्यं । १० क.ख. ग. घ. झ. ढ. भाननमेयकायः । । ११. ज्वा नियतं विचेतः ।
2
am