________________
५३त्रिपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् । विनामूत्रस्य वै कोशः काय एष च दूतिके । अपवित्रं शरीरेऽयं सदा स्रवति निघृणः ॥ ७० तस्य किं वर्ण्यते रूपं जलबुबुदवच्छुभे । यावत्पञ्चाशद्वर्षाणि तावत्तिष्ठति वै दृढः ॥ ७१ पश्चाच्च जायते हानिरस्यैवापि दिने दिने । दन्ताः शिथिलता यान्ति लालायते तथा मुखम् ।।७२ चक्षुामपि न पश्येत्कर्णाभ्यां न शृणोति च । गन्तुं कर्तुं न शक्नोति हस्तपादैश्च दूतिके ७३ अक्षमो जायते कायो जराकालेन पीडितः । तद्रसः शोषमायाति तदाऽग्निना प्रशोषितः॥ अक्षमो जायते दूति केन रूपमिहेष्यते ॥ यथा जीर्णे गृहे याति क्षयमेव न संशयः । तथा संक्षयमायाति वार्धक्ये तु कलेवरम् ।। ७५ मम रूपं समं जातं वर्णस्यवं दिने दिने । केनाहं रूपसंयुक्ता केन रूपन्वमिष्यते॥ ७६ यथा जीर्णो गृहो याति केनासौ पुरुषो बली । यस्यार्थमागता दूति भवनि केन संशयः ॥ ७७ किमत्रैव त्वया दृष्टं ममाङ्गे वद सांप्रतम् । तस्याङ्गादिह मे दूति नास्ति चाधिकमेव च ॥ ७८ यथा त्वं च तथाऽसौ वै तथाऽहं नात्र संशयः। कस्य रूपं न विद्यत रूपं स्त्री नास्ति भूतले ।।७९ उच्छ्रयाः पतनान्ताश्च नगास्तु गिरयः शुभे। कालेन पीडिता यान्ति तद्वतानि नान्यथा ॥८० अरूपो रूपवान्दिव्य आत्मा सर्वगतः शुभे। स्थावरेषु च सर्वेषु जङ्गमेवेव दूतिके॥ एको निवसते शुद्धो घटेष्वेव यथोदकम् ॥ घटनाशार्पयात्येकमेकत्वं तत्र बुध्यसे । पिण्डनाशाय पश्चात्मा एकरूपोऽपि जायते ॥ ८२ एकं रूपं मया दृष्टं संसार वसतां सदा । एवं वदस्त्र नं गत्वा यस्यार्थमिह चाऽऽगता ॥ ८३ दर्शयस्व अपूर्व मे यदि मां भोक्तुमिच्छमि । व्याधिना पीड्यमानस्य कफेनापि [*वृतस्य च ८४ अङ्गाद्विचल(लि)ते शोणे स्थानभ्रष्टोऽभिजायते । अङ्गसंधिषु सवोसु पलत्वं चान्तरातः॥ एकतो नाशमायाति स्वं हि रूपं परित्यजेत् ॥ विष्ठात्वं जायते शीघ्रं क्रिमिभिश्च भवेकिल । नदुःखकरे वाऽपि निजरूपं] परित्यजेत् ॥ ८६ रूपत्वं याति वै पश्चात्कृमिदुर्गन्धिसंकुलः । जायन्ते तत्र वै यूकाः कृमित्वं वा न संशयः ॥ ८७ स कृमिः कुरुते स्फोटं कण्डुश्च परिदारुणा । व्यथामुत्पादयत्पूयः सर्वाङ्गं परिचालयेत् ॥ ८८ नखाग्रे प्यमाणा सा कण्डशान्तिः प्रजायते । [तद्वत्तैश्च शृणुप्चव सुरतस्य न संशयः॥ ८९ भुञ्जत्येव रसान्मर्त्यः सुभिक्षान्पिवते पुनः । वायना तेन प्राणेन पाकस्थानं प्रणीयते ॥ ९० यदुक्तं प्राणिभिर्दूवि पाकस्थानं गतं पुनः । सर्व तवे हितं तत्र मया वै पाचयेन्मलम् ॥ ९१ सारभूतो रसस्तत्र तद्रतश्च प्रजायते । निर्मलः शुद्धवीर्य च ब्रह्मस्थानं प्रयाति च ॥ ९२ आक्रुष्टः स समानेन नीतस्तेनापि वायुना । स्थानं न लभते वीर्य चञ्चलत्वेन वर्तते ॥ २३ पाणिनां च कपालेषु क्रिमयः सन्ति पञ्च वै । द्वावतो कर्णमूले तु नेत्रस्थाने ततः पुनः॥ ९४ कनिष्ठाङ्गुलिमानेन रक्तपुच्छाश्च दूतिके । अतसीपुष्पवर्णेन कृष्णपुच्छा न संशयः॥ तेषां नामानि भद्रं ते पत्तो निगदतः शृणु ।।
___ * एतच्चिहान्तर्गतः पाठो ग. घ. ज. ट. पुस्तकस्थः । । एतच्चिदान्तर्गतः पाटो ग. घ. पुस्तकस्थः ।
१म. रीरोऽयं । २ च. 'त्पश्चसहस्पणि । ३ ग. घ. ड. ति जठराग्निप्रशों । तु. छ. द. 'ति जगमितापशों। ४ म. पत्वमिष्य' । ५ अ. दती भवन्ति के ।। गघ. ज. ट. 'ति किमस्त्यधि। ७ ग. घ. ज. ति ये प्रशंसति । कि। ति ममातीव प्रशंससि । कि'। ८ अ. 'स्य पश्य न वि । ९ अ. 'त स्वानाना । १० ग. घ. ज. ट. त्प्रयोज्यैवमें। " ग. लत्वमनुरागतः ।
30