________________
४३
२१२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेमनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैः । प्रतिभिन्नमेकैकं शस्त्राहतं च बन्धुभिः ॥ ४२
पुनरपि युद्धं प्रवाञ्छति*............. नरपतिरुवाच सैन्याः किमिह न गृह्यन्तु(?)ओजसा शूराः॥
युध्यध्वं तत्र निशितैर्वाणेस्तीक्ष्णैरनेनापि ॥ समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनः । ततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः॥४४ अनेकैर्भटसाहस्रर्वने तं समरे स्थितम् । दिक्षु सर्वासु संहत्य विभिदुः शुकरं रणे ॥ ४५
(म)विद्धश्च कश्चित्तदा बाणजालैः सुयोधैश्च संग्रामभृमो विशालैः।
कचिच्चक्रवातः कचिद्वज्रपातहतं दुर्जयं सगरे तं महान्तः ॥ ततः पौरुषः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशारणे प्रस्थितःमः। महाशूकरैः सार्धमेव प्रयातस्ततः शोणितस्यापि धाराभिषिक्तः ।। करोति प्रहारं च तुण्डेन वीरो हयानां द्विपानां च चिच्छेद वीरः। स्वदंष्टाग्रभागेन(ण) तीक्ष्णेन वीरान्पदातीन्हि संपातयेद्रोपभावः।
जघानास्य शुण्डं गजम्यापि रुष्टो भटान्हतान्पादनवस्तु हृष्टः॥] ४८ ततस्ते शूकराः सर्वे लब्धकाश्च परस्परम् । युयुधुः सङ्गरं कृत्वा रोपारुणविलोचनाः॥ ४९ लुब्धकैश्च हताः कोलाः कोलश्चापि सुलुब्धकाः। निहताः पातिता भूमौ क्षतजेनापि सारुणाः५० जीवं त्यक्त्वा हताः कोललुब्धकाः पतिता रणे । मृताश्च शकरास्तत्र शूराः प्राणांश्च तत्यजुः५१ यत्र यत्र मृता भूमी पातिता मृगघातकाः । वहवः शकरा राजन्स्वव्यापारैनिपातिताः॥ ५२ कति नष्टा हताः कोला नीता दुर्गपु मंश्रिताः। कुछुपु कन्दरान्तपु गृहान्तपु नृपात्तम ॥ ५३ लुब्धकाश्च मृताः केचिच्छिन्ना दंष्ट्राग्रशकरः। प्राणांस्त्यक्त्वा गताः स्वर्ग खण्डशो विदलीकृताः॥५४ वागुरापाशजालार्थं कृतकापञ्जरास्ततः । नाडीश्च पातिता भृमी यत्र तत्र समन्ततः॥ ५ एकोऽपि दयितासाथै वाराहः परितिष्ठति । पात्रकः सप्तपञ्चश्च()युद्धार्थी बलदर्पितः ॥ ५६ तमुवाच तदा कान्तं शूकरं शूकरी पुनः । गच्छ कान्त मा सार्धमभिस्तु बालकः मह ॥ ५७ पाह प्रीतस्तु तां तत्र स्वप्रियां तु किरिःकिटिः()। क गच्छामि प्रभन्नोऽहं स्थानं नास्ति महीतले मयि नष्टे महाभागे कोलयथं विनश्यति ॥ द्वयोश्च सिंहयोर्मध्ये शूकरः पिबते जलम् । द्वयोः शकरयोमध्ये सिंहो नैव पिवत्पयः॥ ५९ एवं शूकरजातीषु दृश्यते बलमुत्तमम् । तदहं नाशयाम्येव यदा भग्ना व्रजाम्यहम् ॥ ६० जाने धर्म महाभागे बहुश्रेयोविदायकम् । कामाल्लोभाद्भयाद्वाऽपि युध्यमानः प्रणश्यति ॥ ६१ रणतीर्थ परित्यज्य स स्यात्पापी न संशयः । निशितं शस्त्रसंव्यहं दृष्ट्वा हर्प प्रगच्छति ॥ ६२ अवगाह्याऽऽशु सिन्धुं स तीर्थपारं प्रगच्छति । स याति वैष्णवं लोकं पुत्राणां शनमुद्धरत् ॥ ६३ ['समायान्तं च(तश्च)तदहं कथं भनो व्रजाम्यहम् । योधनं शस्त्रसंकीर्ण प्रवीरानन्ददायकम् ६४ दृष्ट्वा प्रयाति संहृष्टस्तस्य पुण्यफलं शृणु । पदे पदे महत्स्नानं भागीरथ्याः प्रजायते ॥ ६५ रणाद्भग्नो गृहं याति कामाल्लोभात्मिये शृणु । मातृदोष प्रकाशेत्स क्रियाजातश्च कथ्यते ॥ ६६
* चतुर्ध्वपि पुस्तकेषु भ्रष्ट एवात्रस्थः पाठः । । एतच्चिदान्तर्गतोऽयं पाटः ट. पुस्तकस्थः। १ ट. . वने । २ ङ. द. श्वानः । ३ ड. राजश्चक्रपातनि । ४ अ. 'श्व कुटका । ५ ज. युद्धानष्टः प्र । ६ ग. घ. अ. छ. ज.स. ट. द. पुरुषाञ्शत । ड. पितृणां । ७ ड. देऽश्वमेधस्य फलं तस्य प्र।