________________
४३ त्रिचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
[*सुकलोवाच
पतन्ति बाणतोमरा विमुक्ता लुब्धकैः शरा घना गिरिं प्रवर्षिणो यथा तथा धरान्तरे ।। eat हारिभिः से निर्जितस्ततस्तथा शतैस्तु यूथपालकः स कोलः संगरं गतः ॥ स्वपुत्रपौत्रबान्धवैः परांश्च संहरेत्स वे पतन्ति ते स्वर्दथ्र्या हता हवेलुब्धकाः ।। पतन्ति पादहस्तकाः स्थितस्य वेग भ्रामणैः
सलुब्धगर्जमेव तं वराहोऽपश्यदागतम् ॥
स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया ह गतः स यत्र भूपतिः स्वतेजसा महामतिः ।। विवक्षये स्वपुत्रकान्प्रियांश्च पुत्रवान्धवान्
+
11
इक्ष्वाकुनाथं सुमहत्प्रसह्य संत्रास्य क्रुद्धः स हि शुकरेशः । युद्धं वने वाञ्छति तेन सार्धमिक्ष्वाकुणा संगरहर्षयुक्तः ॥ वाराहः पुनरेव युद्धकुशलः संवाञ्छते संगरं तुण्डाग्रेण सुतीक्ष्णदन्तनखरैः क्रुद्धो घरां क्षोभयन् । हुङ्कारोच्चारगर्वान्प्रहरति विमलं भूपतिं तं च राजज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमाञ्चितः || दृष्ट्वा शूकररूपं यमतुलं मेने पंतिदेवराइ carfi मनसा विचिन्त्य सहसा वाराहरूपेण वै । संप्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेवरणं सैन्यं कालविनाशनाय सहसा संग्रह संगृह्यताम् ॥ Arvara वारणा रथाश्व वेगवत्तराः सुवाणखधारिणो भृशुण्डिभिश्च मुहरेः ॥
सपाशपाणिलुब्धका नदन्ति तत्र तत्परा निवारितो न तिष्ठते हया गजाश्च यद्गताः ।।
कचित्कचिन्न दृश्यते क्वचित्कचित्प्रदृश्यते [*कचिद्भयं प्रदर्शयेत्कचिद्धयान्प्रमर्दयेत् ] ॥ मर्दयित्वा भटाञ्शूरान्वाराहो रणदुर्जयः । शब्दं चकार दुर्धर्षः क्रोधारुणितलोचनः ॥ कोशलाधिपतिरस्तं दृष्ट्वा रणदुर्जयम् । युध्यमानं महाकायं मुञ्चन्तं मेघवत्स्वनम् ॥ गर्जति समरं विचरति विलसति वीरान्स्वतेजसा वीरः । तडिदिव मुखे सुदंष्ट्रस्त (प्रा त )स्य विभात्युल्लसत्येव ॥
२११
३१
३२
३३
३४
३५
३६
३७
३८
३९
४०
४१
* एतच्चिहान्तर्गतः पाठी ग. घ. ट. ड. पुस्तकस्थः । अत्र चतुर्थचरणः सर्वपुस्तकेषु भ्रष्ट एव दृश्यते । * एतच्चिद्वान्तर्गतः पाठः क. ख. ङ च छ झ. अ. ट. पुस्तकस्थः ।
१ इ. स गर्जितस्तथा शतैः श २ ड. 'तं महासमुहसंयुतं । ३ ड. 'पतिर्भुवरी दें' ।