________________
१९७
३८ अष्टात्रिंशोऽध्यायः ]
पद्मपुराणम् । प्राज्ञोऽहमधिदैवात्मा विश्वाधिष्ठानगोचरः । सुषुप्तावास्थितो लोकादुदासीनो विकल्पितः ॥ २२ तरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः । निर्लिप्तः साक्षिवद्विश्वप्रतिबिम्बितविग्रहः ॥ २३ चिदाभासश्चिदानन्दश्चिन्मयश्चित्स्वरूपवान् । नित्योऽक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् ॥ २४
भगवानुवाचइत्युक्त्वाऽन्तर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरा। सोऽपि ज्ञात्वा जगद्याप्तिं कृतात्मा समभूक्षणात् राजस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च । तथाऽप्याराधय विभुं स्तोत्रेणानेन सुव्रत ॥ २६ तुष्टो विष्णुस्तमभ्याह वरं वरय मानद ।
वेन उवाचमुगनिं देहि मे विष्णो दुष्कृतात्तारयस्व माम् । शरणं त्वां प्रपन्नोऽस्मि कारणं वद सद्तेः ॥२८
विष्णुरुवाचपूर्वमेव महाभाग त्वङ्गेनापि महात्मना । अहमाराधितस्तेन तस्मै दत्तो वरो मया ॥ २९ प्रयास्यसे महाभाग विष्णोर्लोकमनुत्तमम् । कर्मणा स्वेन पूर्वेण पुण्येन नृपनन्दनम् ॥ ३० [*आत्मार्थे त्वं महाभाग वरमेकं प्रयाचय]। शृणु वेन महाभाग वृत्तान्तं पूर्वसंभवम् ॥ ३१ तब मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते । सुशङ्खन सुनीथाय वाल्ये पूर्व महात्मना ॥ ३२ ततस्त्वङ्गे वरो दत्तो मयैव विदितात्मना । त्वां समुद्धर्तुकामेन सुपुत्रस्ते भविष्यति ॥ ३३ एवमुक्त्वा तु पितरं नवाहं गुणवन्मल । भवदङ्गान्समुद्रतः करिष्ये लोकपालनम् ॥ ३४ दिवीन्द्रो हि यथा भाति तथाऽहं भूतले स्थितः। आत्मा वै जायते पुत्र इति सत्यवती श्रुतिः३५ अतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम । गत्यर्थमात्मनो राजन्दानमेकं समाचर ॥ ३६ यस्त्वां पातकरूपोऽहं सुनीथायाः परंतप । अब्रुवं नग्नरूपेण कर्तुं त्वां तु विधर्मगम् ॥ ३७ अन्यथा तु सुशङ्कस्य वाक्यमेवान्यथा भवेत् । अतो विधिनिषेधश्च ह्यहमेव नृपोत्तम ॥ ३८ कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रह । दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम् ॥ ३९ तस्मादानं ददस्व त्वं दानात्पुण्यं प्रवर्तते । दानेन नश्यने पापं तस्मादानं ददस्व हि ॥ ४० अश्वमेधादिकेयज्ञेयजस्व नृपनन्दन । भूमिदानादिकं दानं ब्राह्मणेभ्यः शुभावहम् ॥ ४१ सुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः । सुदानाजायते कीर्तिः सुदानात्माप्यते सुखम्॥४२ दानेन स्वर्गमामोति फलं तत्र भुनक्ति च । दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सर्वदा ॥ ४३ काले प्राप्ते भजेत्तीर्थ पुण्यस्यापि फलं त्विदम् । पात्रभूताय विप्राय श्रद्धायुक्तेन चेतसा ॥ ४४ यो ददाति महादानं गोभूस्वर्णान्नपूर्वकम् । तस्याहं सकलं दमि मनसा यद्यदिच्छति ॥ ४५
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्यानेऽष्टात्रिंशोऽध्यायः ॥ ३८ ॥
___ आदितः श्लोकानां समष्ठ्यकाः-५२०४
* एतच्चिदान्तर्गतोऽयं पाटः क. ख. ग. घ. इ. च. छ. झ. ड. द. पुस्तकस्थः ।
१ क. ख. ग. घ. ङ. च. छ. झ.ट. ड. वासुदेव उवाच । २ क, च.र्वत्र पावनम् । ३ क.ख.इ.च.छ.झ. द. सत्तम । ४ ख. स. ढ, 'पि सुदानदः । पा'। ५ क.ख.इ.च.छ.झ.ट. 'द्धापूतेन । ६ क.ख..च.छ.ड.८. 'नं मयि भा निवेश्य च । त।