________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेपरस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः । नेकश्चरेत्सदा विमः समुदायं च वर्जयेत् ॥ ८६ न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम् । ने पीडयेद्वा वस्त्राणि न देवायतने स्वपेत् ॥ ८७ नैकोऽध्यानं प्रपद्यत नाधार्मिकजनैः सह । न व्याधिदृषितर्वाऽपि न शनैः पतितेन वा ॥ ८८ नोपानद्वर्जितो वाऽथ जलादिरहितस्तथा । न वमनि चितिं वाममतिक्रामेन्कचिट्विजः॥ ८९ न निन्दद्योगिनः सिद्धान्बतिनो वा यतीस्तथा। देवतायतनं प्राज्ञा देवानां चेव सत्रिणाम्॥९० न कामेत्कामतश्छायां ब्राह्मणानां च गोरपि। स्वां तु नाऽऽक्रमयेच्छायां पतितार्धन रोगिभिः॥ नाङ्गारभस्मकेशादिप्वधितिष्ठत्कदाचन ॥ वर्जयेन्मार्जनीरेणुं मानवस्नघटोदकम् । न भक्षयदभक्ष्याणि नापेयं च पिबेट्विजः॥ ९२
इति श्रीमहापुगणे पाद्म आदिखण्डे धर्मकथने पनपन्नाशत्तमोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समयङ्काः-२७९.९.
अथ षट्पनाशनमोऽध्यायः ।
व्यास उवाचनाद्याच्छद्रस्य विप्रोऽन्नं माहाहा यदि कामतः । स शद्रयोनि व्रजति यस्तु भुले त्वनापदि ॥ १ षण्मासान्यो द्विजो भुकं शद्रस्यानं विगर्हितम् । जीवन्नेव भवेच्छद्रो मृतः श्वा चाभिजायते ॥ २ ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वगः । यस्यानोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ ३ नटानं नर्तकानं च चण्डालचर्मकारिणाम् । गणान्नं गणिकान्नं च पंडन्नं च विवजयत् ॥ ४ चक्रोपजीविरजकतस्करजिनां तथा । गान्धर्वलोहकारान्नं मृतकानं विवर्जयेत् ॥ कुलालचित्रकारानं वार्षुषः पतितस्य च । पानर्भवच्छत्रिकयोरभिशप्तस्य चैव हि ॥ सुवर्णकारशेलूपव्याधवन्ध्यातुरस्य च । चिकित्सकस्य चवानं पुंश्चल्या दण्डकस्य च ॥ ७ स्तननास्तिकयोरनं देवतानिन्दकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ ८ भार्याजितस्य चैवानं यस्य चापपतिगृह । उत्सृष्टस्य कदर्यस्य तथैवाच्छिष्टभोजिनः ॥ ९ पोपीयोनं च संघानं शस्त्राजीवस्य चैव हि । भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम् ॥ १० ब्रह्मद्विषः पापरुचेः श्राद्धानं मृतकस्य च । वृथापाकस्य चैवान्नं शावान्नं चाऽऽतुरस्य च ॥ ११ अप्रजानां तु नारीणां कृतघ्नस्य तथैव च । कारुकानं विशंपण शस्त्रविक्रायणस्तथा ॥ १२ शौण्डानं घॉण्टिकानं च भिषजामन्नमेव च । विद्धप्रजननस्यान्नं परिवत्रन्नमेव च ॥ १३ पुनर्भवो विशेषेण तथैव दिधिपूपतः । अवज्ञातं चावधृतं सरोपं विस्मयान्वितम् ॥ १४ गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् । दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ॥ १५ यो यस्यानं समश्नाति स तस्याश्नाति किल्बिषम् । अधेकाकुलमित्रं च गोपाली वाहनापितो॥१६ एते शूद्रेषु भोज्याना यश्चाऽऽत्मानं निवेदयेत् । कुशीलवः कुंभकश्च क्षेत्रकर्मक एव च ॥ १७ एते शूद्रेषु भोज्याना दत्त्वा स्वल्पगुणं बुधैः । पायसं स्नेहपकं च गोरसश्चैव सक्तवः ॥ १८ पिण्याकं चैव तैलं च शूद्राद्राह्यं द्विजातिभिः । वृन्ताकं नालिकाशाकं कुसुम्भं भस्मकं तथा॥१९
१ख. अ. न बीजयद्वा वस्त्रेण न । २ ज. पण्ढान्न । ३ ख. अ. अपाङ्गानं । ४ द. घोटिकानं । ५ट. च । बद्धप्रजान । ६ ट. अहङ्काः कु। ख. अ. आधिका: कु। ७ ख. ज. ट. 'लो दासना'। ८. स्वल्पं पणं च वै ।पा। म. सम्भाश्मन्तकं त।