________________
५५ पञ्चपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । न नखेन लिखेभूमि गां च संवेशयेन हि । न नदीषु नदी ब्रूयात्पर्वतेषु च पर्वतान् ॥ ५५
आवासे भोजने वाऽपि न त्यजेत्सहयोजिनम् । नावगाहेदपो नग्नो वह्नि नातिव्रजेत्तथा ॥ ५६ शिरोभ्यगावशिष्टेन तैलेनाऊं न लेपयेत् । ने चाप्यशास्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत॥५७ रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् । न पाणिपादवानेत्रचापल्यं समुपाश्रयेत् ।। ५८ न शिश्नोदरचापल्यं न च श्रवणयोः कचित् । न चाहनखवायं वै कुर्यानाञ्जलिना पिबेत्॥५९ नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन । न शातयेदिष्टिकाभिमूलानि च फलानि च॥६० न म्लेच्छभाषणं शिक्षेत्राऽऽकर्षेच पदाऽऽसनम् । नखभेदनमास्फोटं छेदनं वा विलेखनम् ॥६१ कर्याद्विमर्दनं धीमानाकस्मादव निष्फलम् । नोत्सङ्गे भक्षयद्भक्ष्यं वृथाचेष्टां न चाऽऽचरेत् ॥६२ न नृत्येदथवा गायेन वादित्राणि वादयेत् । न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ६३ न लौकिकैः स्तवैर्देवांस्ताषयेद्वाक्पतेरपि । नाक्षैः क्रीडन्न धावेत नाप्सु विमूत्रमाचरेत् ॥ ६४ नोच्छिष्टः संविशेन्नित्यं न नग्नःम्मानमाचरेत् । न गच्छंन्तु पठेद्वाऽपि न चैव स्वशिरः स्पृशेत् ।। ६५ नदन्तैर्नखरोमाणि छिन्यान्सुप्तं न बोधयेत् । न बालातपमासेवेत्प्रेतधूमं विवर्जयेत् ॥ ६६ नैव स्वप्याच्छ्न्य गेहे स्वयं नोपानही हरेत् । नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदी तरेत् ॥ ६७ न पादक्षालनं कुर्यात्पादेनेव कदाचन । नानी प्रतापयेत्पादो न कांस्य धारयेद्बुधः ॥ ६८ नाभिप्रसारयेद्देवं ब्राह्मणान्गामथापि वा । वाय्वग्निनृपविप्रान्वा सूर्य वा शशिनं प्रति ॥ ६९ अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् । बहिनिष्क्रमणं चैव न कुर्वीत कदाचन ॥ ७० स्वद॑मावपनं स्नानमुर्न भोजनं गतिम् । उभयोः संध्ययोनित्यं मध्याह्न चैत्र वर्जयेत् ॥ ७१ न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् । न चालनं पदावाऽपि न देवप्रतिमा स्पृशेत् ॥ नाशुद्धोऽग्निं परिचरेन देवान्कीतयेदृषीन् । नावगाहेदगाधाम्बु धावयेनानिमित्ततः ॥ ७३ न वामहस्तेनोद्धृत्य पिवेद्वक्त्रण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ ७४ अमेध्यालिप्तमह वा लोहितं वा विषाणि वा । व्यतिक्रामेन स्रवन्तीं नाप्सु मैथुनमाचरेत ॥ ७५ चैत्यक्षं न वै छिन्द्यान्नाप्सु ठीवनमाचरेत् । नास्थिभस्मकपालानि न केशान्न च कण्टकान् ॥ तुषाङ्गारकरीपं वा नाधितिष्ठेत्कदाचन ।। न चाग्निं लमयेद्धीमानोपदध्यादधः कचित् । न चैनं पादतः कुर्यान्मुखेन न धमेबुधः ॥ ७७ न वृक्षमवरोहत नावनेताशुचिः कचित् । अग्नी न च क्षिपदाग्निं नाद्भिः प्रशमयेत्तथा ॥ ७८ मुहृन्मरणमात्रं वा स्वयं न श्रावयेत्परान् । अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ ७९ न वह्नि मुखनिश्वासालयेन्नाशुचिर्बुधः । पुण्यस्थानोदकस्थाने सीमान्तं वाहयेन तु ॥ ८० न भिन्द्यात्पूर्वसमयमभ्युपेतं कदाचन । परस्परं पशून्व्याघ्रान्पक्षिणो नावयोधयेत् ॥ ८१ परवाधां न कुर्वीत जलवातातपादिभिः । कारयित्वा सुकर्माणि गुरून्पश्चान वश्चयेत् ॥ ८२ सायं प्रातर्गृहद्वाराव्रक्षार्थ परिघट्टयेत् । बहिर्माल्यं सुगन्धि वा भार्यया सह भोजनम् ॥ विगृह्य वादं कृत्वा वा प्रवेशं च विवर्जयेत् ॥ न खादन्ब्राह्मणस्तिष्ठेन जल्पन्वा हसेबुधः । स्वमानं चैव हस्तेन स्पृशेनाप्सु चिरं वसेत् ॥८४ नं पक्षकेणोपधमेन शूर्पण च पाणिना । मुखेनाग्नि समिन्धीत मुखादग्निरजायत ॥ ८५
१ ख अ. 'यानिन । २. अ. न सर्वशस्त्रः । ३ ख त्र, 'नापो ह्या'। ४ ख. अ. 'नमध्ययन । ५ म. म. ध्यलिप्तमन्यद्वा लो।६ट.'य ण न ध ट. ण्यं कट। ८ ज. हरेन। ९क. वाह। १.ट.न व्यजनेनोपथमेजवण।
७६