________________
सविवरण-वस्तुरत्नकोशः। ६०) A.B १ आलिङ्गनं। २ चुंबनं। ३ धावनं। ४ केशाधारणं। ५रंग(श्वरांग)संवेशनं। ६शरीरादिकूजनं। ७ नखस्पर्शनं। ८ कुट्टनं ।
६०) १ आलिंगनं। २ चुंवनं । ३ धावनं । ४ कचप्रधारणं । ५ वरं(१)गशोधनं । ६ सीत्कृतादिमोचनं। ७ नखस्पर्शनं । ८ मृदुकुट्टनं ।।
६०) D १ आलिंगनं । २ चुंबनं । ३धावनं । ४ केशोभा(?द्धा)रणं । ५ रागादिव्यसन। ६ सीत्कारादिमुंचनं। ७ नखस्पर्शनं । ८ मृदुकुट्टनं। चेति ।
६०) E १ आलिंगनं। २ चुंबनं। ३ शयनं। ४ केशधारणं । ५ वरांगशोधनं । ६ सीत्कृतादिमोचनं। ७ नखस्पर्शनं । ८ मृदुकुट्टनं ।
६०) F १ आलिङ्गनं। २ चुंबनं। ३ धावनं। ४ केशग्रहणं। ५ वराङ्गशोधनं । ६ शीत्कृतकरणं । ७ नखस्पर्शनं । ८ मूठकुट्टनं । चेति ।।
६०) G १ आलिंगनं। २ चुंबनं। ३ धावनं। ४ कन्ता(?कुन्तला)धारणं । ५ रन(?वराङ्ग)संवेशनं। ६ शरीरादिकूजनं। ७ नखस्पर्शनं । ८ कुट्टनं ।।
६१. नवविधं सुरतावसानम् । - १ वस्त्रादिसंयमनं। २ पार्श्वे आचमनं। ३ ताम्बूलादिग्रहणं । ४ फलादिभक्षणं । ५ पानभोज्यादिविधानं । ६ क्रीडापात्रप्रवेशनं । ७ सुभाषितजल्पनं। ८ सानुरागप्रेक्षणं । ९ मनोवाञ्छितविनोदः। इति ।
६१) C १ वस्त्रादिसंयमनं। २ पार्श्वचालनं । ३ तांबूलादिग्रहणं । ४ अनुरागपोषणं । ५ वांछितविनोद ।
६१) D१ पार्श्व आचमनं । २ तांबूलादिग्रहणं ।. ३ इक्षुरसादिभक्षण। '४ पानभोज्यादिविधानं । ५ क्रीडापात्रप्रवेशनं । ६ सुभाषितजल्पनं । ७ अनुरागपोषणं । ८ संतोषवांछित। ९ विनोदा श्चेति ।
६१) । १ वस्त्रादिसंयमनं । २ पार्श्वविवर्तनं । ३ तांबूलादिग्रहणं । ४ फलादिभक्षणं । ५पानभोजन विधानं । ६ क्रीडापात्रप्रवेशनं । ७ सुभाषितभाषणं । ८ अनुगोषणं(?अनुरागपोषणं)। ९ मनोवांछितविनोदाश्चेति ।
६१) F १ वस्त्रादिसंयमनं । २ पार्श्वे वाऽऽचमनं । ३ तांबूलादिभक्षणं । ४ फलादिभक्षणं । ५पानभोजनादिविधानं। ६ क्रीडापात्रप्रवेशनं । ७ सुभाषितजननं । ८ अनुरागपोषणं। ९ मनोवाञ्छितविनोदः । चेति।
६२. नव शयनगुणाः । - १ अनग्नशायी। २ प्रसारितगात्रशायी। ३ मृदुगात्रशायी।
1 A B G अथ नवविधं सुरतावसानं ।, D नवविधं सुरतावस्थान। .