________________
सविवरण-वस्तुरनकोशः। ४ सौम्यावयवशायी । ५ अनुशयनं । ६ अभूमिशायी । ७ अशब्दशायी। ८ सन्मुखशायी। ९ वामपार्श्वशायी । इति ।
६२) A B १ अनग्नशायी । २ मृदुगात्रशायी । ३ प्रसारितगात्रशायी । ४ सौम्यावयव । ५ अनुशयन । ६ नात्यर्थानप्रात(?)। ७ अशब्द । ८ सन्मुख ।
६२) C १ अनन्न। २ प्रसादितगात्र। ३ सौम्यावयव। ४ सन्मुखशायी । ५ अशब्दशायी । ६ अभूमिशायी । ७ संबद्धशायी । ८ मृदुपत्रशायी । ९ नात्यर्थशायी।
६२) D १ अनग्नशायी। २ प्रसारिंगात्रशायी। ३ अन्योन्यशायी । ४ सौम्यशायी। ५ असन्मुखशायी। ६ असंबद्धशायी। ७ सन्मुखशायी । चेति ।
६२) E १ अनग्नशायी । २ प्रसारितगात्रशायी । ३ सौम्यावयवशायी । ४ संबंधशायी। ५ सन्मुखशायी। ६ अनुशयनाद्यर्थः । ७ अशब्दशायी। ८ वामपार्श्वशायी। ९ उक्तानि(?त्तान)शायी।
६२) F १ अनुशायी। २ संमुखशायी। ३ प्रसारितगात्रशायी। ४ सौम्यावयव. शायी। ५ संवन्धशायी। ६ वामपार्श्वशायी । ७ अवि(?ध)स्तनशायी। ८ निश्चलाङ्गशायी। चेति ।
६२) G १ अनग्नशायी। २ मृदुगात्रशायी। ३ प्रसारितगात्रशायी । ४ सौम्यावयव । ५ अनुशयन । ६ नात्यर्थ(१)। ७ नमात(१)। ८ अशब्द । ९ सन्मुख ।
६३. देशविधः पार्थिवानां प्रमोदः।
१ ज्ञाने। २ दाने। ३ बले। ४ राज्ये । ५ विनोदे । ६ वैरिनिग्रहे। ७ शौर्ये । ८ धर्मे । ९ सुखे । १० शौचे प्रमोदो दशधा मतः ॥
६३) C ज्ञाने दाने जये रावे(? ज्ये) विनोदे वैरिविग्रहे । शौर्ये धर्म च सौख्ये च। प्रमोदो दशधा मत()॥
६३) D ज्ञाने दाने वले राज्ये विनोदे वैरविग्रहे । सूर्ये धर्मे तपे सौख्ये प्रमोदो दशधा मतः॥
६३) E ज्ञानेन । दानेन । बलेन । सुराज्येन । विनोदेन । वैरिनिग्रहेण । शौर्येण । धर्मेण । तपसा । सौख्येण । प्रमोदो दशधा मत ।
६३) F१ शाने । २ दाने। ३ वले। ४ राज्ये। ५ विनोदे। ६ वैरनिग्रहे। ७ शौर्ये । ८ धर्म । ९ जये। १० मौष्ये(१सौख्ये)। प्रमोदो दशधा मतः। __1 A B अथ दशविधः ।, C दशविधपार्थिवानां प्रमोद । D दशविधः प्रमोदः । F दशविधप्रमोदविचारः। 2 B वैरनिग्रहे।