________________
सविवरण-वस्तुरनकोशः। ५८, 'त्रिभिः कारणैः कामिन्यः संबध्यन्ते । १ अर्थतः। २ कामतः। ३ सुकुमारोपचारतः । इति ।
५८) A B G १ अर्थतः। २ कामतः। ३ कुमारोपचारतः। ५८) C१ अर्थकामतः। २ सुकुमारोपचारतः। ३ संभोगकामतः। ५८) D१ अर्थतः कामरतः। २ सुकुमारः। ३ उपचारश्चति । ५८) E १ अदानतः। २ कामतः। ३ सुकुमालवचनाद्युपचारतः। ५८) F१ अर्थदानत । २ कामत। ३ वचनाद्यप्रचारत । चेति ।।
५९. सप्तविधाः कामुकानां सुरतारम्भाः।
१ क्रीडापात्राणि । २ भोजनादि । ३ उपचारविलेपनानि । ४ धूपनानि । ५ ताम्बूलादीनि । ६ पुष्पादिमाल्यानि । ७ हास्यादि(?नि) मर्माणि । इति ।
५९) C१ पुष्पमालादिदानं। २ वस्त्रालंकारदानं। ३ आश्वासनं। ४ सुस्वादभक्षभोज्यं । ५ आलिङ्गनादिदानं। ६ अशेषकथा प्रस्ताव । ७विनोदहास्यकरणं ।। , ५९) D१ क्रीडापात्राणि। २ भोजनाद्युपचारेण विलेपनानि । , ३ धूपनानि । ४ तांबूलकानि । ५ पुष्पमाल्यादि । ६ हास्यादि । ७ रम्यादि। चेति
५१) E १ क्रीडापात्राणि । २ भोजनाद्युपचारविलेपनानि । ३ तांबूलदा(?लादी)नि । ४ पुष्पादिमाल्यानि । ५ वस्त्रालंकारदानानि । ६हास्याष्णिर्मरतानि(दि मर्माणि)।
५९) १ क्रीडनेन । २ नाट्यनाथुपचारेण । ३ विलेपनेन । ४ तांबूलदानेन । ५ पुष्पादिभोगेन । ६ वस्त्रालंकरणेन । ७ अर्थप्रदानेन ।।
५९) G१ क्रीडापात्राणि । २ भोजनाद्युपचार। ३ विलेपनानि । ४ धूपनानि । ५ ताम्बूलादिना। ६ पुष्पादिमाल्यानि । ७ हास्यादिमर्माणि ।
६० अष्टविधं विदग्धानां सुरतम् । . १ आलिङ्गनं। २ चुम्बनं। ३ धावनं। ४ केशधारणं । ५ वराङ्गशोधनं । ६ सीत्कारादिमोचनं । ७ नखस्पर्शनं । ८ मृदुकुट्टनं । इति । ___ 1 A B G-त्रिभिः कामिन्यः संवध्यते। Cत्रिभिः संवध्यते ।, D त्रिभिः कारणैः कामिनीनां संवध्यते ।; E त्रिभिः प्रकारैः कामिन्यः संवध्यते। 2 ABG सप्तविधकामुकानां सुरतारंभः। 3 ABG अथाष्टविधं विदग्धानां सुरतं; C अष्टविधं सुरतं ।। D अष्टविधं विदग्धानां सुरतावस्थानं ।