________________
॥ अहम् ।। ॥ श्रीमद्विजयानन्दरिपादपद्धेभ्यो नमो नमः॥ नागेन्द्रगच्छाधिपतिभिः श्रीमद्भिरुदयप्रभाचार्यवरैर्विरचितं धर्माभ्युदयमहाकाव्यम्।
( सङ्घपतिचरितापरनामकम् )
॥९० ॥ ॐ नमः सर्वज्ञाय ॥ मङ्गलम् अर्हलक्ष्मी स्तुमः श्रेष्ठपरमेष्ठिपदप्रदाम् । यत्पुरः किङ्करायन्ते, सुरा-ऽसुर-नरश्रियः ॥ १ ॥ सम्भूय सकलैः कल्पपादपैरिव कल्पितः । युगादिजिनकल्पगुर्लोकोत्तरफलोऽस्तु वः ॥ २ ॥ जयन्ति शान्तिनाथस्य, क्रमप्रेसन्नवार्चिषः । विश्वविश्वविपद्धान्ततान्तिशान्तिकहेतवः ॥३॥ नेमेनमत सौभाग्यमजिह्मब्रह्मचारिणः । ध्यानाद् यस्य ययौ राजीमती त्यक्ताऽपि निर्वृतिम् ॥ ४॥ मूनि पार्श्वप्रभोः सप्त, फणाः सन्तु सतां श्रिये। जितान्तःशत्रुषट्कस्य,स्वस्य चच्छवसन्निभाः॥५॥ वीरः श्रियेऽस्तु व्याख्यासु, यहन्तकिरणाकुराः । दधुमौलिषु नम्राणां, मङ्गल्यामक्षतश्रियम् ॥६॥ तिरश्चोऽपि विपश्चित्त्वं, नीर-क्षीरविवेचने । हंसस्य यत्पदोपास्त्या. स्तुमस्तां श्रुतदेवताम् ॥ ७ ॥ ग्रन्थकृतः पूर्वाचार्याः
गौतमं तमहं वन्दे, यः श्रीवीरगिरं पुरा । अङ्गत्रयमयीं प्राप्य, सद्यश्चक्ने चतुर्गुणाम् ॥८॥ गुरुः श्रीहरिभद्रोऽयं, लेमेऽधिकवचस्थितिः । मोहद्रोहाय चारित्रनृपनाशीरवीरताम् ॥ ९ ॥ तमस्तोमच्छिदे स श्रीसिद्धसेनदिवाकरः । गगनं व्यानशे यस्य, कलापुष्टो यशम्शशी ॥ १० ॥ हरिभद्रविभुविधास्थानकानि चतुर्दश । लब्ध्वा शतगुणान् जैनग्रन्थवृक्षानरोपयत् ॥ ११ ॥ राजा लुलोठ पादाग्रे, जिताने च सरस्वती । यस्य शश्वन्मुदे स श्रीहेमसूरिनवः शिवः ॥१२॥ नरचन्द्रमुनीन्द्रस्य, विश्वविद्यामयं महः । चतुरन्तधरित्रीशसभ्यैरभ्यर्चितं स्तुमः ॥ १३ ॥ जीयाद् विजयसेनस्य, प्रभोः प्रातिभदर्पणः । प्रतिविम्बितमात्मान, यत्र पश्यति भारती ॥ १४ ॥ १ 'नवृक्षावृक्षा वता० ॥ २ द्वादशश्लोकानन्तरं खंता० पुस्तके श्लोकोऽयमधिक उपलभ्यते
तस्य श्रीवज्रसेनस्य, गौरवं ध्येयमीदृशम् । वृषप्रसविनी यस्य, गौरवन्ध्येयमीक्ष(क्ष्योते ॥