SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १७० सङ्घपतिचरितापरनामक ' [त्रयोदशी नैक केशवसैन्यानि, तापयन्तं हुताशनम् । महोऽपि मगधेशस्य, शान्ति निन्युस्तदाऽम्बुदाः ॥ ३८६॥ धृतेन्द्रचापो, निस्तापः, शरासारैस्तदाऽम्बुदः । श्रीनेमिरिव नीलश्रीररिसैन्यानि बद्धवान् ॥ ३८७ ॥ विलोकयन् नृपो मेघधारासाराकुलं बलम् । यशोमालिन्यमुच्छेत्तुं, मुमुचेऽस्त्रं स पावनम् ॥ ३८८ ॥ द्रुतं. विदुद्रुवे वातैर्धनडम्बरमम्बरम् । मगधेशप्रतापश्च, भास्वान् दुःसहतामधात् ॥ ३८९ ॥ सङ्कोचं पृतनाङ्गेषु, कुर्वाणं प्रमिदुर्धरम् । वायुप्रकोपं हन्ति स्म, हरिर्वाताशनौषधैः ॥ ३९० ॥ यश क्षीरं च वातं च, पीत्वा ते मगधेशितुः । प्रतापदीपं फूत्कारैः, शमयन्ति स्म पन्नगाः ॥ ३९१ ॥ अथो फणिफणाघातकातरां वीक्ष्य वाहिनीम् । मुमोचास्त्रं नृपो धैर्यचारु गारुडमुत्कटम् ॥ ३९२ ॥ ततपक्षास्ततो लक्षसङ्ख्या रुरुधुरुधुराः । गरुडा गगनं मेरुकुलोत्पन्ना इवाद्रयः ॥३९३ ॥ गरुडैरथ कंसारिन गास्त्रे विफलीकृते । भास्वानपि मुमोचास्त्रं, तामसं नाम सगरे ॥३९४ ॥ विदधानस्तदाऽपास्तवात मार्तण्डमण्डलम् । अन्धकारैर्जगन्नेत्रबन्दिकारैर्विजृम्भितम् ॥३९५ ।। वलितैः स्खलितैरङ्गैनिजैरेव परैरिव । अपश्यन्तोऽप्यबध्यन्त, जरासन्धबले भटाः . ॥३९६ ॥ मुमोचास्त्रमथ प्रौढवैरो वैरोचनं नृपः । प्रतापैरिव तद् भानुभारैराविरभावि खे ॥ ३९७ ॥ मूलेषु जग्मुर्नागानां, तुरङ्गि-रथि-पत्तयः । नारायणबले तापाक्रान्ता यान्तु क दन्तिनः ॥ ३९८ ॥ आहवै राहवीयास्त्रं, निदधेऽथ यदूद्वहः । चेलस्ततः करालास्या, राहवो बहवोऽम्बरे ॥३९९ ॥ अगिलन्नथ मार्तण्डमण्डलानि सहस्रशः । आकाशगुफलानीव, ते पक्षिण इव क्षणात् ॥१०० ॥ अतृप्ता इव मार्तण्डमण्डलैगिलितैरथ । विधुभ्रान्त्येव तेऽधावन् , परवीराननान्यभि ॥४०१ ॥ लीलानिष्फलिताशेषदिव्यास्त्रेषु प्रैमाथिषु । राहुण्वथ क्रुधा चक्रं, प्रतिचक्री मुमोच तत् ॥ ४०२ ॥ बहूनामपि राहूणामथाऽऽधाय वधं युधि । हरि प्रत्यचलच्चक्रं, सहस्रांशुसहस्ररुक् ॥४०३ ॥ सम्भूय यदुभिर्मुक्तान्यपि शस्त्राणि भस्मयत् । दावपावकवचक्र, वनमालिनमभ्यगात् ॥४०४ ॥ आसन्नेऽपि तदाऽऽयाते, चक्रेऽस्मिन्नर्ककर्कशे । नाऽगाद् गोविन्दवक्त्रेन्दुर्मन्दिमानं मनागपि ॥ ४०५ ॥ तदा यादवसैन्यानामाकुलैस्तुमुलारवैः । परमार्थविदोऽप्यन्तश्चक्षुभुः कुलदेवताः ॥४०६ ॥ क्रुद्धस्त्रीमुक्तताडकताडं कष्टप्रदं तदा । नाभिपिण्डिकया चक्रं, तत् पस्पर्श हरेरुरः ॥ ४०७ ॥ उत्को यावजरासन्धा, पश्यत्यरिशिरश्छिदाम् । तावद् विष्णोः करे चक्रं, ददर्श व्योनि भानुवत् ॥४०८॥ अभवद् वासुदेवोऽद्य, नवमोऽयमिति ब्रुवन् । विष्णौ व्यधित गन्धाम्बु-पुष्पवृष्टिं सुरव्रजः ॥ ४०९ ॥ . पूर्वाब्धिरिव कल्लोले, रविं चक्रं करे दधत् । अथ कृष्णः कृपाविष्टो, जरासन्धमदोऽवदत् ।। ४१०॥' आजीवमशिराजीवभ्रमरीभूय भूयसीम् । भज लक्ष्मी जरासन्ध !, बन्धो! सन्धेहि जीवितम् ॥ ४११ ॥ अथाभ्यधाजरासन्धो, मुधा गोविन्द ! माद्यसि । मदुच्छिष्टेन लब्धेन, चक्रेण च्छत्रधारवत् ॥ ४१२॥ । तदुच्चैर्मुञ्च मुञ्चाहो !, चक्रं मां प्रति सम्प्रति । रे रे! मदीयमेवेदं, प्रभविष्यति नो मयि ॥ ४१३ ॥ ततः कृष्णकरोन्मुक्तं, स्फुलिङ्गैः पिङ्गय दिशः। तदायुधं जरासन्धस्कन्धबन्धं द्विधा व्यधात् ॥ ४१४ ॥ '. चतुर्थ नरकं निन्ये, जरासन्धः स्वकर्मभिः। जयोज्ज्वलस्तु कृष्णोऽस्थाद्, वसुदेवागमोत्सुकः॥ ४१५॥ . जरासन्धवधं श्रुत्वा, तद्वैः खेचरैरितः । विमुच्य रणसंरम्भ, वसुदेवः समाश्रितः ॥४१६ ॥ - गृहीतोपायनैः साकं; तैर्विद्याधरपुङ्गवैः । प्रद्युम्न-साम्बवान् कृष्णं, वसुदेवः समाययौ ॥ ४१७ ॥ १°म्बरे खता० ॥ २ प्ययुध्य खंता० ॥ ३ प्रधाविषु खता० ॥ ४ 'तुर्थन खता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy