SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सर्गः] ' . धर्माभ्युदयमहाकाव्यम्। इत्युक्तो हरिणा सोमः, समुद्रेणाप्युपेक्षितः। तदाऽऽख्यद् द्विगुणं गत्वा, जरासन्धमहीभुजे ॥ १९७ ॥ • अथ क्रुद्धे जरासन्धे, विरोधिवधसन्धया । प्रयाणमकरोत् काल, इव कालकुमारकः ॥ १९८ ॥ इतो योद्धं समुद्रेण, पृष्टः क्रोष्टुकिरभ्यधात् । प्रतीची प्रति पाथोधिकच्छे गच्छत सम्प्रति ॥ १९९ ।। सत्या सूते सुतौ यत्र, तत्र स्थाने कृते हरिः । जरासन्धवधाद् भावी, भरतार्द्धधराधवः ॥ २० ॥ सहोग्रसेनभूपेन, श्रुत्वेदं यादवाग्रणीः । मुमोच मथुरामेकादशकोटिकुलान्वितः ॥२०१॥ नीत्वा सूर्यपुरात् सप्त, कुलकोटीरपि द्रुतम् ।। मध्येविन्ध्यं ययौ पृष्ठे, प्राप्तः कालोऽप्यदूरतः ॥ २०२॥ कृष्णसान्निध्यदेव्यस्तच्चितां पथि विचक्रिरे । एकामेकाकिनी पार्श्वे, रुदती सुदतीं पुनः ॥२०३ ॥ किमेतदिति कालेन, पृष्टे सा भीरुरब्रवीत् । एण्यत्कालभयादस्यां, चितायां यदवोऽविशन् । २०४ ॥ मदाता तैः सहाविक्षदिह वेक्ष्याम्यहं ततः।। चितां साऽविशदित्युक्त्वा, दध्यौ कालोऽपि कोपनः ॥ २०५॥ ज्वलितानलदुर्गेऽस्मिन् , मद्धीता विविशुस्ततः। गत्वा तत्रापि हन्मीति, प्राविशन्मोहितश्चिताम् ॥ २०६ ॥ क्षणेन ज्वलिते कालकुमारे सैनिकैस्ततः । तन्मोहाचरितं सर्व, गत्वा राज्ञे निवेदितम् ॥२०७ ॥ यदवः प्रययुः कापि, दूरमित्युदिते चरैः । वृद्धालोचेन तन्मेने, देवतामोहितं नृपः ॥२०८ ॥ यादवानामथ पथि, बजतामतिमुक्तकः । चारणर्षिः समुद्रेण, पृष्टो राजैवमब्रवीत् ॥ २०९ ॥ द्वाविंशस्तीर्थकनेमि वी तव तनूद्भवः । राम-कृष्णौ द्विषो जिष्णू, वलविष्णू भविष्यतः ॥ २१० ॥ तन्मा भैषीर्द्विषद्भ्यस्त्वमित्युदीर्य गते मुनौ । सुराष्ट्रामण्डलं प्राप, समुद्रविजयो नृपः ॥ २११ ॥ आवासेषु प्रदत्तेषु, रैवतात् प्रत्यगुत्तरे । सत्याऽसूत सुतौ तत्र, भानु-भामरसंज्ञकौ ॥ २१२ ॥ तत् क्रोष्टुकिगिराऽभ्यर्च्य, हरिलहरिमालिनम् । तत्राष्टमं तपस्तेपे, प्रत्यक्षःसुस्थितोऽभवत् ॥ २१३ ॥ पाञ्चजन्य-सुघोषाख्यौ, शङ्खौ सात्वत-कृष्णयोः। सुस्थितः प्राभृतीकृत्य, जगाद किमहं स्मृतः ? ॥२१४ ॥ कृष्णोऽवदत् पुराऽभू या, विष्णूनां द्वारका पुरी। छादिता सा त्वयाऽम्भोभिस्तां मह्यं प्रकटीकुरु ॥२१५॥ अथेत्याकर्ण्य देवेन, विज्ञप्तस्तेन वासवः । आदिश्य धनदं तत्र, कारयामास तां पुरीम् ॥ २१६ ॥ नवयोजनविस्तारां, दैर्घ्य द्वादशयोजनीम् । द्वादशा-ऽष्टादशकरपृथुलोत्तुङ्गवप्रिकाम् ॥२१७ ।। रत्नोत्करस्फुरत्तेजःपुञ्जपिञ्जरिताम्बराम् । चकार जिनचैत्यानां, श्रेणिं तत्र धनाधिपः ॥२१८ ॥ प्रासादौ सर्वतोभद्र-पृथिवीजयसंज्ञकौ । पुरान्तर्विदधे श्रीदः, श्रीदामोदर-रामयोः ॥२१९ ।। तत्पुरश्च सुधर्मायाः, सधर्माणं सभा व्यधात् । चैत्यं चाष्टोत्तरशतश्रीजैनप्रतिमान्वितम् ॥२२० । समुद्रविजयादीनां, सर्वेषामपि भूभुजाम् । प्रासादयोस्तयोः पार्श्वे, प्रासादाः कोटिशः कृताः ॥ २२१ ॥ १रपि प्रभुम् खंता० ॥ २ 'देवास्तञ्चितां पाता० । 'देव्यस्तु, चितां खंता० ॥ ३ द्विषां जि° पाता० ॥ ४ चक्रेश्टमं तपस्तेन, प्र खता० पाता० ॥ ५ द्वारिका खंता० ॥ ६ जनाम् खता. पाता ।। ७वप्रकाम् पाता० ॥ ८ एतदनन्तरं पाता. युग्मम् इति वर्तते ॥ घ. २०
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy