________________
ग्रन्थ-परीक्षा।
१३-रजनीभोजनत्यागे ये गुणाः परितोपि तान् । न सर्वज्ञाहते कश्चिदपरो वकुमीश्वरः ॥३-७०॥
योगशास्त्र। रात्रिभुक्तिविमुक्तस्य ये गुणाः खलु जन्मिनः । ' सर्वज्ञमन्तरेणान्यो न तस्यरवक्तुमीश्वरः ॥ ३२७ ॥
-उमास्वा० आ० । योगशास्त्रके तीसरे प्रकाशमें, श्रीहेमचंद्राचार्यने १५ मलीन कर्मादानोंके त्यागनेका उपदेश दिया है । जिनमें पांच जीविका, पांच वाणिज्य और पांच अन्य कर्म हैं । इनके नाम दो श्लोकों (नं.९९-१००) में इस प्रकार दिये हैं:
१ अंगारजीविका, २ वनजीविका, ३ शकटजीविका, ४ भाटकजी• विका, ५ स्फोटकजीविका, ६ दन्तवाणिज्य, ७ लाक्षावाणिज्य,
८ रसवाणिज्य, ९ केशवाणिज्य, १० विषवाणिज्य ११ यंत्रपीडा, १२ निलोछन, १३ असतीपोषण, १३ दवदान और १५ सरःशोष । इसके पश्चात् (श्लोक नं० ११३ तक ) इन १४ कर्मादानोंका पृथक पृथक् स्वरूप वर्णन किया है । जिसका कुछ नमूना इस प्रकार है:
"अंगारभ्रष्टाकरणांकुंसायास्वर्णकारिता। . ठठारत्वेष्टकापाकावितीहागारजीविका ॥१०१॥ नवनीतवसाक्षौद्रमधप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रेयो वाणिज्यं रसकेशयोः ॥ १०८ ॥ नासावेधोकनं सुष्कच्छेदनं पृष्ठगालनं । कर्णकम्बलविच्छेदो नि छनसुदीरितं ॥११॥ सारिकाशुकमार्जारश्वकुर्कटकलापिनाम् । । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥ ११२॥
.
योगशास्त्र ।