________________
( ५८० ) पट्ठानगणनानयो (६) संखेपवण्णना (७) सुत्त
निद्दे सो (८) पातिमोक्खविसोधिनी । ३९. नव विमलबुद्धि-अभिधम्मपण्णरसट्ठानं । ४०. वेपुल्लबुद्धि (१) सद्दसारत्थ जालिनिया टीका (२) वुत्तोदयटीका,
(३) परमत्थमंजूसा (४) दसगण्ढिवण्णना (५)
मगधभूताविदग्गं, (६) विदधिमुखमंडनटीका ४१. अरियवंस-- (१) मणिसारमंजूसं, (२) मणिदीपं, (३) गण्ढाभरणं.
(४) महानिस्सरं ' (५) जातक विसोधनं ४२. चीवरो- जंघदासस्स टीकं । ४३. नवमेधंकरो-- लोकदीपसारं । ४४. सारिपुत्तो- सद्दत्तिपकासनस्स टीकं । ४५. सद्धम्मगुरु- सद्धवृत्तिपकासनं ४६. धम्मसेनापति-- (१) कारिकं, (२) एतिमासमिदीपकं (३) मनोहरं : ४७. आणसागरो-- लिंगत्थविवरणपकासनं ।
(ज्ञानसागर) ४८. अभय- सद्दत्थभेदचित्ताय महाटीकं । ४९. गुणसागरो-- मुखमत्तसारं तट्टीकं । ५०. सुभूतचन्दन-- लिंगत्थविवरणपकरणं । ५१. उदुम्बरनामाचरियो--पेटकोपदेसस्स टीकं । ५२. उपतिस्साचरिय--अनागतवंसस्स अट्ठकथा । ५३. वुद्धप्पिय-- सारत्थसंगहनाम गन्धो । ५४. धम्मानन्दाचरिय-(१) कच्चायनसारो (२) कच्चायनभेदं (३)
कच्चायनसारस्स टीका । ५५. गन्धाचरियो-- कुरुदिगन्ध । ५६. नागिताचरिय--सद्दसारत्थजालिनी ।
उपर्युक्त ग्रन्थकारों और उनके ग्रन्थों के अलावा नीचे लिखे ग्रन्थ भी निर्दिष्ट है, जिनके ग्रन्थकारों के नाम आदि के विषय में कुछ नहीं कहा गया ।