________________
( ५७९ ) २१. सारिपुत्त-- (१) सारत्थदीपनी (२) विनयसंगहपकरणं, (३)
(३) सारत्थमंजूसं (४) पञ्चकं । २२. बुद्धनाग- विनयत्थमञ्जूसं । २३. नव मोग्गलान-- अभिधानप्पदीपिकं । २४. वाचिस्सरो-- (१) संबंन्धचिंताटीका (२) मोग्गल्लान व्याकरणस्
टीका (३) नामरूपपरिच्छेदटीका (४) पदरूपविभावनं (५) खेमप्पकरणस्स टीका (६) मूलसिक्खाय टीका (७) वुत्तोदयविवरणं (८) सुमंगलपसादनी (९) बालावतार (१०) योगविनिच्छयो (११) (११) सीमालंकार (१२) रूपारूपविभाग (१२)
पच्चयसंगहो । २५. सुमंगल-- (१) अभिधम्मत्थविकासनी (२) अभिधम्मत्थ
विभावनी २६. धम्मकित्ति- दन्तधातुपकरणं । २७. मेधंकरो-- जिनचरितं । २८. सद्धम्मसिरि- सद्दत्थभेदचिन्ता। २९. देवो-- सुभणकूटवण्णना। ३०. चुल्ल बुद्धघोसो-- (१) जातत्तगीनिदानं (२) सोतत्तगीनिदानं । ३१. रट्ठपाल- मधुरसवाहिनी । ३२. अग्गवंस- सद्दनीतिपकरणं । ३३. विमलबुद्धि महाटीकं । ३४. उत्तम- (१) वालावतारटीकं (२) लिंगत्थविवरणटीकं) । ३५. क्यच्वामरओ- (१) सद्दबिन्दु (२) परमत्थबिन्दुपकरणं
(राजा क्यच्वा-बरमी) ३६. सद्धम्मगुरु-- सद्दत्तिपकासनं । ३७. अग्गपंडित- लोकुप्पत्ति । ३८. सद्धम्मजोतिपाल- (१) सीमालंकारस्स टीका (२) मातिकत्थदीपनी
(३) विनयसमुट्ठान दीपनी (४) गन्धसारो (५)