________________
[८०] इच्छायोगवद्भिर्विकलानुष्ठायिभिर्गीताथैः सिद्धान्तविधिप्रसपणे तु निर्भरो विधेयस्तस्यैव तेषां सकलकल्याणसम्पादकत्वात् , उक्तं च गच्छाचारप्रकीर्णके-"जंइ वि ण सकं काउं, सम्म जिणभासियं अणुद्वाणं । तो सम्म भासिज्जा, जह भणियं खीणरागेहिं ॥ १॥ ओसन्नो वि विहारे, कम्म सोहेइ सुलभवोही य । चरणकरणं विसुद्धं, उवव्हंतो परूवितो ॥२॥"(गाथा ३२-३४) इति । ये तु गीतार्थाज्ञानिरपेक्षा विध्यभिमानिन इदानीन्तनव्यवहारमुत्सृजन्ति अन्यं च विशुद्धं व्यवहारं संपादयितुं न शक्नुवन्ति ते वीजमात्रमप्युच्छिन्दन्तो महादोषभाजो भवन्ति । विधिसम्पादकानां विधिव्यवस्थापकानां च दर्शनमपि प्रत्यूहव्यूहविनाशनमिति वयं वदामः ॥ १६ ॥ अथेमं प्रसक्तमर्थ संक्षिपन् प्रकृतं निगमयन्नाहकयमित्थ पसंगेणं, ठाणाइसु जत्तसंगयाणं तु। हियमेयं विन्नेयं, सदणुट्ठाणतणेण तहा ॥१७॥
' कयमित्थ ' त्ति । ‘कृतं ' पर्याप्तं 'अत्र प्रसङ्गेन' प्ररूपणीयमध्ये स्मृतार्थविस्तारणेन ' स्थानादिषु' प्रदर्शित
१" यद्यपि न शक्यं कर्तुं सम्यग्जिनभाषितमनुष्ठानम् । तत्सम्यग्भाषयेद्यथा भणितं क्षीणरागैः ॥ अवसन्नोऽपि विहारे कर्म शोधयति सुलभवोधिश्च । चरएकरणं विशुद्धमुपहन प्ररूपयन् ॥"