________________
[ ४ ]
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ ४-१६ ॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥४-१७
यस्य तु तदेव चित्तं विषयस्तस्यसदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ ४-१८ ॥
भाप्यम् - यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत तदा तद्विपयाश्चित्तवृत्तयः शब्दादिविषयवद् ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुपस्यापरिणामित्वमनुमापयति ।।
( २० ) - ज्ञानरूपस्य चित्तस्यात्मनि धर्मितापरिणामः सदा सन्निहितत्वेन तस्य सदाज्ञातत्वेऽप्यनुपपन्नः शब्दादीनां कादाचित्क्सन्निधानेनैव व्यञ्जनावग्रहादिलक्षणेन ज्ञाताज्ञातत्वसभवात् । त एव केवलज्ञाने शक्तिविशेषेण विषयाणां सदा सन्निधानाद् ज्ञानावच्छेदकत्वेन तेषां सदाज्ञातत्वनबाधितमिति तु पारमेश्वर
प्रवचनप्रसिद्धः पन्थाः ॥ प्रकृतम्
yagaglia
,
स्यादाशङ्का चित्तमेव स्वाभासं विपयाभासं च भवि -
प्यत्यग्निवत्
१' तत्प्रमाणकं ' इत्यपि । २ 'पि नानुपन्नः' इति स्यात् ।