________________
६
[१६] निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः
क्षेत्रिकवत् ॥ ४-३॥ यदा तु योगी बहून् कायानिमिमीते तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्काः १ इति
निर्माणचित्तान्यस्मितामात्रात् ॥ ४-४ ॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥४-५॥
तत्र ध्यानजमनाशयः ॥४-६ ॥ यतःकर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषां ॥४-७॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासना
नाम् ॥ ४-८॥ जातिदेशकालव्यवहितानामप्यानन्तर्य स्मृतिसं
स्कारयोरेकरूपत्वात् ॥४-९ ॥ तासामनादित्वं चाशिषो नित्यत्वात् ॥४-१०॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे
तभावः ॥४-११॥