________________
[३८]
"
“" ऊसासं ण रुिभइ ” [ आव० नि० १५१० ] इत्याद्यागमेन योगसमाधानविघ्नत्वेन बहुलं तस्य निषिद्धत्वात् । तस्मादध्यात्मभावनोपवृंहितसमतापरिणामप्रवाही ज्ञानाख्यो राजयोग एव चित्तेन्द्रिय [जय ] स्य परमेन्द्रियजयस्य चोपाय इति युक्तम् ॥
॥ इति पातञ्जले साङ्ख्यप्रवचने योगशास्त्रे साधननिर्देशो नाम द्वितीयः पादः ॥
देशबन्धश्चित्तस्य धारणा ॥ ३१ ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ ३-२ ॥ तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव
समाधिः ॥ ३-३ ॥
त्रयमेकत्र संयमः || ३-४ ॥ तज्जयात् प्रज्ञालोकः ॥ ३–५ ॥
तस्य भूमिषु विनियोगः ॥ ३-६ ॥
त्र्यमन्तरङ्गं पूर्वेभ्यः || ३–७ ॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ३-८ ॥
अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणाम: : -
!