________________
[ ] तत्राधिमात्रोपायानाम्तीनसंवेगानामासन्नः ॥ १-२१ ॥ मृदुमध्याधिमानत्वात्ततोऽपि विशेषः ॥१-२२॥ ईश्वरप्रणिधानाद्वा ॥ १-२३ ॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष
ईश्वरः ॥ १-२४॥ तत्र निरतिशयं सर्वज्ञवीजम् ॥ १-२५ ॥
स एपःपूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १-२६ ॥ ___भाप्यम्-पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते स एप पूर्वेपामपि गुरुः। यथाऽस्य सर्गस्यादौ प्रकर्षगत्या सिद्धः तथातिक्रान्तमर्गादिष्वपि प्रत्येतव्यः॥
(य०)-अन्न वयं वदामः-कालेनानवच्छेदादिक नेश्वरस्योस्यता ८.कम सार्वज्यं तु तथासंभवदपि दोपक्षयजन्यतावच्छे. .त्पन नित्यमुक्तेश्वरसिद्धौ साक्षिभावमालम्बते । नित्यमुक्त ईश्वरः' इत्यभिधाने च व्यक्त एव वदतोव्याघातः, मुबन्धनविश्लेषार्थवादन्धपूर्वस्यैव मोक्षस्य व्यवस्थितः, अन्यथा घटादेरपि नित्यमुकत्वं