________________
* ॐ नमः शिवाय ॐ महामहोपाध्याय-पण्डित-श्री-दुर्गाप्रसाद-द्विवेद-विरचित. दुर्गा-पुष्पाञ्जलिः।
परमार्थाकलनम्। सता चितानन्दरसेन जुष्टं स्वयंप्रकाशं गुरुमाश्रितोऽस्मि । यस्माद् विमर्शादिव मेयमानं परादिसंविन्मयमाविरस्ति ॥१॥
* परिमलः * यद्वक्त्रपीयूषमयूखबिम्बं प्रेम्णा समं सेवितुमृक्षराजिः । उपेयुषी हारलतामिषेण न तु सा कापि ममास्यरङ्ग ॥१॥ सरस्वतीकल्पलतैककन्दं वन्दे गुरोस्तच्चरणारविन्दम् । यस्य प्रसादादयमात्मतुष्टेरुपक्रम कोऽपि विजृम्भतेऽत्र ॥२॥ स्वान्तर्विमर्शद्रु मसौरभोद्यत्भावप्रसूनानि महेश्वरस्य । उच्चित्य सन्त. स्फुरदा भावाः श्रेयोऽभिवृद्ध्यै हृदि भावयन्तु ॥३॥ १ - सतेति । सता संप्रतिपत्तिरूपया सत्तया । श्रूयते चोपनिषदि
'प्रसन्नेव स भवति असद् ब्रह्मति वेद चेत् ।
अस्ति ब्रह्मोति चेद् वेद सन्तमेनं ततो विदु ॥ अस्तेर्धातो शतरि सन्निति, तत सतेति । सतेत्यनेन या सत्तोक्ता सैव चित्त्वमुच्यते । सत्त्वचित्त्वयोश्च सामरस्य आनन्द । स च रसनाद् रस इत्युच्यते । तेन जुष्टम् , आनन्दरसैकनिर्भरम् । स्मरन्ति च शास्त्रकृत -
'या चित् सत्त व सा प्रोक्ता सा सत्तव चिदुच्यते । यत्र चित्सत्तयोर्व्याप्तिस्तत्रानन्दो विराजते ॥
यत्रानन्दो भवेद् भावे तत्र चित्सत्तयो स्थितिः ।' १-दुर्गो नाम दैत्यविशेषः । 'यं हत्वा चण्डिकायास्तु दुर्गा नाम बभूव हो इति । तथा 'तामग्निवर्णा तपसा ज्वलन्ती वैरोचनी कर्मफलेषु जुष्टाम् । दुर्गा देवीं शरणमहं प्रपद्य सुतरसि तरसे नम ॥' (तैत्ति पार० १० प्रपा० १ अनु०) इत्यादि श्रु तिरपि ।