________________
दुर्गा-पुष्पाञ्जलि य इमं शिवजयवादमुदार -
। पठति सदा शिवधाम्नि । तस्य सदाशिवशासनयोगा
न्माद्यति संपन्नाम्नि ॥ ६ ॥
॥ इति शिव-गाथा ।।
पूतं विधानं विधिरूपेण स्थितम् । सुखस्य भावः सौख्यम् । भोगमोक्षोभयात्मकं यत् स्वान्तःसुखम्, तस्य निधानं निधिरूपेण वर्तमानम् । ___-यो जन. इमं प्रकृतं मदुक्त उदारं उदारभावेन शुद्धान्तःकरणेन च रचितं, शिवस्य सर्वलोकगुरोः जयवादं जयजयेति शब्दैः प्रतिपदमुदीरितं वादं गुणानुवादरूपं श्रारात्रिक, सदा अविच्छिन्नतया शिवधान्नि शिवालये शिवसन्निधाने वा पठति अर्थानुसन्धानपुरस्सरं उच्चरति । तस्य नाम्नि नामोच्चारसमकालमेव, सदाशिवस्य करुणैकधाम्नः शंकरस्य, शासनयोगात्-शासनं आज्ञाप्रदानं तस्य योगात् संवन्धघटनात्। संपत् सर्वविधा अपि संपत्ति माद्यति मोदमुपयाति ।
॥ इति शिव-गाथा ।। १-अराव्यापि निवृत्त आरात्रिकम् नीराजनम् । ठञ् । 'भारती' इति लोके प्रसिद्धम् । दीपं हि निश्येव प्रदर्श्यते, इदं पुनर्दिनेऽपि दय॑ते । तन्निमित्तकः स्तुतिपाठोऽयुपचारादारात्रिकमित्युच्यते । अयमत्र विशेषः
'ततश्च मूलमन्त्रेण दत्वा पुष्पाञ्जलित्रयम् । महानीराजनं कुर्यात् महावाद्यजयस्वनैः ।। प्रज्वालयेत्तदर्थं च कपूरेण घृतेन वा ।
आरात्रिकं शुभे पात्रे विषमानेकवर्तिकम् ॥ इति । अन्यच्च'आदौ चतुप्पादतले च विष्णो
नाभिदेशे मुखमण्डलैकम् ।। सर्वेषु चाङ्ग पु च सप्तवारा
नारात्रिकं भक्तजनस्तु कुर्यात् ।।' इति । प्रायेण तत्तदेशभापावेव देवानामारात्रिकानि सुप्रसिद्धानि सन्ति । देववाण्यां पुनरेषां विरल प्रचारो दृष्टः । प्रकृता शिव-गाथा'यारात्रिकभावमधुरा परं मनस्तोपं जनयति ।