________________
पूजापद्धतिः ।
[ ६५ कान्ताभगं स्पृशन् दिगम्बरो माध्वीकपूर्णकलशं धारयन् पुष्करेण चषकधारी रक्तवर्णो विघ्नेशः, मदविह्वला रक्तवर्णा वामपाणिना चषकधारिणी गणेशलिङ्गं स्पृशन्ती अन्येन धृतोत्पला समाश्लिष्टकान्ता दिगम्बरा पुष्टिः, अनङ्गरूपाद्यास्तु
'चषकं तालवृन्तं च ताम्बूलं छत्रमुज्वलम् । चामरं च शुकं पुष्पं बिभ्राणाः कर पङ्कजैः ।।
नानाऽभरणसंदीप्ता' इत्यादि आवरणपूजाध्यानं विधाय । अथ दिव्यौधान् सिद्धौघान् मानवौघान् पक्तित्रयेण पृथक् पृथक् त्रिकोणेषु पूजयेत्, पुनरपि बिन्दौ मूलेन सम्पूज्य सन्तर्प्य पञ्चमुद्राः प्रदये ततः पुष्पाञ्जलिमंत्रेण पुष्पाञ्जलिं दद्यात्
__ॐ यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं जलं फलम् ।
. निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ।
इत्यनेन पञ्चपुष्पाञ्जलिं दत्त्वा अन्योक्तिभिर्यथालाभद्रव्योमं कुर्यात्, अग्नौ ... : जले बा चक्र विलिख्य विभाव्य प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा,
उदानाय स्वाहा, समानाय स्वाहा इत्यादि हुत्या 'ॐ ह्रां हृदयाय नमः स्वाहा' इत्यादि पडङ्गाहुतीर्दत्वा स्वयन्त्रोक्तपरिवारान् मूलदेवी च यथोक्तप्रकारेण हुत्वा नामसहस्रेण होमं कृत्वा देवी सम्पूज्य क्षमापयेत्
ॐ भूमी स्खलितपादानां भूमिरेवावलम्बनम् । त्वयि जातापराधानां त्वमेव शरणं मम ॥१॥ अपराधो भवत्येव सेवकस्थ पदे पदे । कोऽपरः सहते लोके केवलं स्वामिनं विना ॥ २ ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया। समक्षं सविधे सर्वमिति मातः क्षमस्व मे ॥ ३ ॥ .. श्रावानं न जानामि न जानामि विसर्जनम् । ' पूजाभावं न जानामि त्वं गतिः परमेश्वरि ॥ ४ ॥
कर्मणा मनसा वाचा नास्ति चान्या गतिर्मम । ..: अन्तश्चारेण भूतानां रक्ष त्वं परमेश्वरि ! ।। ५ ॥
.....:
श्रावाहन