________________
६४
भुवनेश्वरीपञ्चाङ्गम् शक्तये नमः ॥ ३॥ नैर्ऋत्यशक्तये नमः !। ४ ॥ वरुणशक्तये नमः ॥ ५ ॥ वायव्यशक्तये नमः ॥ ६॥ कुवेरशक्तये नमः ॥ ७ ॥ ईशानशक्तये नमः ॥ ८॥ ब्रह्मशक्तये नमः ॥६॥ वैष्णवशक्तये नमः ।। १० ।। मध्ये-वरमुद्रायै नमः ॥१॥ अभयमुद्रायै नमः ॥ २ ॥ जपमालायै नमः ॥ ३ ॥ पुस्तकायै नमः ॥ ४ ॥ मध्ये मूलमिति नवमावरणम् । ततो भृगृहे ॐ ऐं ह्रीं श्रीं वज्रशक्तये नमः ॥ १॥ शक्तिशक्तये नमः ।। २॥ दण्डशाक्ये नमः || ३॥ खड्गशक्तये नमः ॥४॥ पाशशक्तये नमः ॥ ५ ॥ अङ्कुशशक्तये नमः ।। ६ ।। गदाशक्तये नमः ॥७॥ त्रिशूलशक्तये नमः ॥ ८ ॥ पद्मशक्तये नमः ॥६॥ चक्रशक्तये नमः ॥ १० ॥ मध्ये मूलमिति दशमावरणम् ।। ततस्तवहिः, ॐ ऐं ह्रीं श्रीं ऐरावताय नमः, मेपाय नमः, महिषाय नमः, प्रेताय नमः, मकराय नमः, मृगाय नमः, नराय नमः, वृषभाय नमः, हंसाय नमः, गरुडाय नमः मध्ये सिंहाय नमः, ततस्तवहिः ॐ ऐं .. ह्रीं श्रीं ऐरावतशक्तये नमः, मेषशक्तये नमः, महिपशक्तये नमः, प्रेतशक्तये नमः, .. मकरशक्तये नमः, मृगशक्तये नमः, नरशक्तये नमः, बृपशक्तये नम:, हंसशक्तये नमः, .. गरुडशक्तये नमः, सिंहशक्तये नमः, इत्येकादशावरणम् ।। ततः पूर्वक्रमेण ॐ ऐं ह्रीं । श्री आदित्याय नमः, सोमाय नमः, भौमाय नमः, बुधाय नमः, गुरवे नमः, शुक्रायनमः, शनैश्चराय नमः, राहवे नमः, मध्ये केतवे नमः, ततस्तवहिः, ॐ ऐं ह्रीं श्रीं ..
आदित्यशक्तये नमः, सोमशक्तये नमः, भीमशक्तये नमः, बुधशक्तये नमः, गुरुशक्तये.. नमः, शुक्रशक्तये नमः, शनिशक्तये नमः, राहुशक्तये नमः, मध्ये केतुशक्तये नमः, इति द्वादशावरणम् ॥ ततः पूर्वे ॐ ऐं ह्रीं श्रीं वां बटुकाय नमः, दक्षिणे यां योगिनीभ्यो नमः, पश्चिमे क्षां क्षेत्रपालाय नमः, उत्तरे ग्लौं गणपतये नमः, ईशाने हुं सर्वभूतेश्वराय नमः, मध्ये मूलमिति सम्पूज्य संतयं अथावरणं ध्यायेत्-...
हल्लेखाद्याः समभ्याः पंचभूतसमप्रभाः।
वरपाशाकुशाभीतिधारिण्योऽमितभूषणाः ।। दण्डकमण्डल्वक्षमालाधारिणौ गायत्रीब्रह्माणौ, शङ्खचक्रगदापद्मधारिणौ पीताम्वरौ सावित्रीविष्णू , परवक्षमालाभयहस्तौ सरस्वतीमहेश्वरी, रनकुम्भमणिकरण्डक- ... धारितुन्दिलः पीताम्बरः कुवेरः स्वाङ्कस्था दक्षिणभुजेन पद्मधारिणी महालक्ष्मी .. वामवाहुनाऽलिङ्ग्य स्थितः, वाणपाशाङ्कुशधरासनहस्तो रक्तमाल्याम्बरधरो मोदकहस्तो दक्षिणहस्तेनाऽलिङ्ग्य वामेनोत्पलधारिणी रति अङ्कुशपाशहस्त: करण